SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -२, वर्ग:-१, अध्ययनं - 9 २५५ विहरति, तते गं साकाली अज्जा अन्नया कयातिं सरीरबाउसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवइ पाए धोवइ सीसं धोवइ मुहं धोवइ थणंतराइं धोवइ कक्खंतराणि धोवति गुज्झंतराई धोवइ जत्थ २ वियणं ठाणं वा सेज्ञ्जं वा णिसीहियं वा चेतेइ तं पुव्वामेव अब्भुक्खेत्ता ततो पच्छा आसयति वा सयइ वा, तते णं सा पुष्कचूला अज्जा कालिं अज्जं एवं व० - नो खलु कप्पति देवा० ! समणीणं निग्गंधीणं सरीरबाउसियाणं होत्तए तुमं च णं देवाणुप्पिया ! सरीरबाउसिया जाया अभिक्खणं २ हत्थे धोवसि जाव आसयाहि वा सयाहि वा तं तुमं देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवज्जाहि, तते णं सा काली अज्जा पुप्फचूलाए अज्जाए एयमहं नो आढाति जाव तुसिणीया संचिट्ठति, तते णं ताओ पुप्फचूलाओ अज्जाओ कालिं अजं अभिक्खणं २ हीलेति निंदंति खिंसंति गरिहंति अवमण्णंति अभिक्खणं २ एयमहं निवारेंति, तते णं तीसे कालीए अज्जाए समणीहिं निग्गंथीहिं अभिक्खणं २ हीलिजमाणीए जाल वारिजमाणीए इमेयारूवे अब्भत्थिए जाव समुप्पजित्थाजया णं अहं आगारवासं मज्जे वसित्था तया णं अहं सयंवसा जप्पिभिदं च णं अहं मुंडे भवित्ता आगाराओ अनगारियं पव्वतिया तप्पभिइं च णं अहं परवसा जाया, तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए जाव जलते पाडिक्कियं उवस्सयं उवसंपज्जित्ता णं विहरित्तएत्तिकड्ड एवं संपेहेति २ कल्लं जाव जलते पाडिएक्कं उवस्सयं गिण्हति, तत्थ णं अनिवारिया अनोहट्टिया सच्छंदमती अभिक्खणं २ हत्थे धोवेति जाव आसयइ वा सयइ वा, तए णं सा काली अज्जा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला २ अहाछंदा २ संसत्ता २ बहूणि वासाणि सामन्नपरियागं पाउणइ २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति २ तीसं भत्ताइं अनसणाए छेएइ २ तस्स ठाणस्स अनालोइयअपडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालवडिंसए भवणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेज्जाइभागमेत्ताए ओगाहणाए कालीदेवीत्ताए उववन्ना, तते णं सा काली देवी अहुणोववन्ना समाणी पंचविहाए पञ्जत्तीए जहा सूरियाभो जावल भासमणपञ्जत्तीए, तते णं सा काली देवी चउण्हं सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं कालवडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं जाव विहरति, एवं खलु गो० ! कालीए देवीए सा दिव्वा देवड्डी ३ लद्धा पत्ता अभिसमन्नागया, कालीए णं भंते! देवीए केवतियं कालं ठिती पन्नत्ता ?, गो० ! अड्डाइज्जाइं पलिओवमाइं ठिई पन्नत्ता, काली णं भंते! देवी ताओ देवलोगाओ अनंतरं उववट्टित्ता कहिं गच्छिहिति कहं उववजिहिति ?, गो० ! महाविदेहे वासे सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमवग्गस्स पढमज्झयणस्स अयमट्टे पन्नत्तेत्तिबेमि । वृ. सर्वः सुगमः, नवरं 'किण्णा लद्ध' त्ति प्राकृतत्वात् केन हेतुना लब्धा - भवान्तरे उपार्जिता प्राप्ता - देवभवे उपनीता अभिसमन्वागता - परिभोगतः उपयोगं प्राप्तेति, 'वड्ड' त्ति बृहती वयसा सैव बृहत्त्वादपरिणीतत्त्वाच्च बृहत्कुमारी जीर्णा शरीरजरणाव द्धेत्यर्थः सैव जीर्णत्वापरिणत्वाभ्यां जीर्णकुमारी जीर्णशरीरत्वादेव पतितपुतस्तनी - अवनतिगतनितम्बदेशवक्षोजा निर्विण्णाश्च वराः - परिणेतारो यस्याः सा निर्विण्णवरा अत एव वरपरिवर्जितेति शेषं सूत्रसिद्धम् ॥ श्रुतस्कन्ध: - २, वर्गः - १, अध्ययनं १ – समाप्तम् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy