SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ___ २३९ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१७ इति विग्रहः, ये शब्देषु रज्यन्ते तत्कारणेषु तन्त्र्यादिषु श्रोत्रेन्द्रियवशाद्रमन्ते इति वाक्यार्थः, अनेन च कार्यतः श्रोत्रेन्द्रियस्वरूपमुक्तं । मू. (१८८) सोइंदियदुद्दन्तत्तणस्स अह एत्तिओ हवति दोसो। दीविगरुयमसहंतो वहबंधं तित्तिरो पत्तो॥ वृ. कण्ठ्या , नवरं शाकुनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्तमसहमानः स्वनिलयानिर्गतो वधं-मरणं बन्धं च-पञ्जरबन्धनं प्राप्त इत्यर्थः । मू. (१८९) थणजहणवयणकरचरणनयनगब्वियविलासियगतीसु। स्वेसु रजमाणा रमंति चक्खिदियवसट्टा ॥ वृ. 'थण-जघणवयणकरचरण० त्ति स्तनादिषु तथा गर्वितानां- सौभाग्यमानवतीनां स्त्रीणां या विलसिता-जातविलासाः सविकारा गतयस्तासुचेत्यर्थः । मू. (१९०) चक्खिदियदुद्दतत्तणस्स अह एत्तिओ भवति दोसो। जंजलणंमि जलंते पडति पयंगो अबुद्धीओ। वृ. “रूवेसु रज्जमाणा रमंति चक्विंदियवसट्टा' प्रतीतमेव । मू. (१९१) अगुरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु। गंधेसुरज्जमाणा रमंतिघाणिंदियवसट्टा ॥ वृ. 'कण्ठ्याः ,नवरं अगुरुवरः-कृष्णागरुः प्रवरधूपनानि-गन्धयुक्त्युपदेशविरचिता धूपविशेषाः, 'उउय'त्ति ऋतौ २ यान्युपचितानि तानि आर्ततानि माल्यानि-जात्यादिकुसुमानि अनुलेपनानि च-श्रीखण्डकुडमादीनि विधयः-एतप्रकारा इति॥ मू. (१९२) घाणिंदियदुद्दतत्तणस्स अह एत्तिओ हवइ दोसो। जं ओसहिगंधेणं बिलाओ निद्धावती उरगो॥ मू. (१९३) तित्तकडुयं कसायंब महुरं बहुखज्जपेजलेज्झेसु। आसायंमि उ गिद्धा रमंति जिब्भिदियवसट्टा ॥ वृ. पूर्ववत्, नवरं तिक्तानि-निम्बकटुकादीनि कटुकानि-शृङ्गबेरादीनि कषायाणिमुद्गादीनि अम्लानि-तक्रादिसंस्कृतानि मधुराणि-खण्डादीनि खाद्यानि-कूरमोदकादीनि पेयानि-जलमद्यदुग्धादीनि लेह्यानि-मधुशिखरिणीप्रभृतीनि आस्वादे-रसे। मू. (१९४) जिभिदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो। जंगलगलग्गुक्खित्तो फुरइ धलविरल्लिओ मच्छो॥ वृ. कण्ठ्या , नवरंगलं-बिडि, तत्र लग्नः कण्ठे विद्धत्वात् उत्क्षिप्तो-जलादुद्ध तस्ततः कर्मधारयः स्फुरति-स्पन्दते स्थले-भूतले 'विरेल्लिओ'त्ति प्रसारितः क्षिप्त इत्यर्थः यः स तथा ॥ मू. (१९५) उउभयमाणसुहेहि य सविभवहिययगमणनिव्वुइकरेसु। फासेसुरजमाणा रमंति फासिंदियवसट्टा ॥ वृ.कण्ठ्या , नवरंऋतुषु-हेमन्तादिषुभज्यमानानि-सेव्यमानानिसुखानि-सुखकराणि तानि तथा तेषु, सविभवानि समृद्धियुक्तानि महाधनानीत्यर्थः, हितकानि-प्रकृत्यनुकूलानि सविभवानां वा-श्रीमतां हितकानि यानि तानि तथा मनसो निर्वृतिकराणि यानि तानि तथा ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy