SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २३८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१७/१८५ य'त्तिरूतपूरितपटानांप्रावाराः-प्रावरणविशेषा नवतानि-जीनानिमलयानिमसूरकाणिचासनविशेषाः,अथवामलयानि-मलयदेशोत्पन्नाःवस्त्रविशेषाः, पाठान्तरेण मसगाणय'त्तिमशकाःकृत्तिमण्डिताः वस्त्रिविशेषाः शिलापट्टाः-मसृणशिलाः, 'समियस्स'त्ति कणिकायाः। मू. (१८६) तत्थणं अत्थेगतियाआसाजेणेव उक्किट्ठसद्दफरिसरसरूवगंधा तेणेव उवा० २ तेसु उक्किडेसु सद्दफरिस ५ मुच्छिया जाव अज्झोववण्णा आसेविउं पयत्ते यावि होत्था, ततेणं ते आसा एए उक्किढे सद्द ५ आसेवमाणा तेहिं बहूहिँ कूडेहि य पासेहि य गलएसुय बझंति, तते णं ते कोडुबिया एए आसे गिण्हंति २ एगट्ठियाहिं पोयवहणे संचारेंति २ तणस्स कट्ठस्स जाव भरेंति, ततेणंते संजुत्ता दक्खिणाणुकूलेणंवाएणंजेणेव गंभीरपोयपट्टणे तेणेव उवा०२ पोयवहणं लंबेंति २ ते आसे उत्तारेति २ जेणेव हत्थिसीसे णयरे जेणेव कनगकेऊ राया तेणेव उवागच्छन्ति २त्ता करयल जाव वद्धाति २ ते आसे उवणेति, ततेणं से कणगकेऊ तेसिं संचुत्तावाणियगाणं उस्सुक्कं वितरति २ सक्कारेति संमाणेति २ ता पडिविसज्जेति, तते णं से कनगकेऊ कोडुंबियपुरिसे सद्दावेइ २ सकारेति० पडिविसज्जेति, तते णं से कनगकेऊ आसमद्दए सद्दावेति २ एवं व०-तुब्भे णं देवा० ! मम आसे विनएह, तते णं ते आसमद्दगा तहत्ति पडिसुणंति २ ते आसे बहूहिं मुहबंधेहि य कण्णबंधेहि य नासाबंधेहि य बालबंधेहि यखरबंधेहि य कडगबंधेहि यखलिणबंधेहियअहिलाणेहि यपडियाणेहि य अंकणाहि य वेलप्पहारेहि य चित्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति २ कनगकेउस्सरनो उवणेति २ ततेणं से कणगकेऊ ते आसमद्दए सक्कारेति र पडिविसजेति, तते णं ते आसा बहूहिं मुहबंधेहि य जाव छिवप्पहारेहि य बहूणि सारीमाणसाणि दुक्खाति पावेंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ पव्वइए समाणे इढेसु सद्दफरिस जाव गंधेसु य सजंतिरजंति गिझंति मुजंति अज्झोववजंति सेणंइहलोएचेवबहूणंसमणाणयजावसावियाण य हीलणिज्जे जाव अनुपरियट्टिस्सति। वृ. 'खलिणबंधेहियत्तिखलिनैः-कविकैः, उवीलणेहियत्तिअवपीडनाभिर्बन्धनविशेषैः, पाठान्तरे 'अहिलाणेहिं मुखबन्अधनविशेषैः ‘पडियाणएहिय'त्तिपटतानकंपर्याणस्याधोयद्दीयते इति, शेषप्रायः प्रसिद्धं । अथेन्द्रियासंवृतानांस्वरूपस्येन्द्रियासंवरगदोषस्य चाभिधायकंगाथाकदम्बकं वाचानान्तरेऽधिकमुपलभ्यते, तत्रमू. (१८७) कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु। सद्देसुरज्जमाणा रमंती सोइंदियवसट्टा ॥ वृ.'कलरिभियमहुरतंतितलतालवंसककुहाभिरामेसुत्ति कलाः-अत्यन्तश्रवणहृदयहराः अव्यक्तध्वनिरूपा अथवा कलावन्तः-परिणामवन्त इत्यर्थः रिभिताः-स्वरघोलनाप्रकारवन्तः मधुराः-श्रवणसुखकराये तन्त्रीतलतालवंशाः ते तथा, तत्र तन्त्रीवीणा तलतालाः-हस्ततालाः अथवा तलाः-हस्ताः तालाः-कंसिकाः वंशाः-वेणवः, इह चतन्त्र्यादयः कलादिभिः शब्दधमैंर्विशेषिताः शब्दकारणत्वात्तेचतेककुदा;-प्रधानाः स्वरूपेणाभिरामाश्च-मनोज्ञाइतिकर्मधारयोऽतस्तेषु, रमन्ति-रतिं कुर्वन्तीति इतियोगः, सद्देसुरज्जमाणा रमंतिसोइंदियवसदृ'त्ति शब्देषुमनोज्ञध्वनिषु श्रोतोविषये। रज्यमाना-रागवन्तः श्रोत्रेन्द्रियस्य वशेन-बलेन ऋताः-पीडिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy