________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१७
२३७
नवतयाणयमलयाणयमसूराण यसिलावट्टाणजाव हंसगब्भाणयअन्नेसिंच फासिंदियपाउग्गाणं दव्वाणंजावभरेति रसगडीसागडंजोएंति २ जेणेव गंभीरए पोयट्ठाणेतेणेवयउवा०२ सगडीसागडं मोएंति २ पोयवहणं सजेति २
तेसिं उक्किट्ठाणं सद्दफरिसरसरूवगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स यगोरसस्स यजावअन्नेसिंच बहूणंपोयवहणपाउग्गाणं पोयवहणंभरेंति २ दक्खिणानुकूलेणंवाएणंजेणेव कालियदीवे तेणेव उवा०२ पोयवहणं लंबेंति २ ताई उक्किट्ठाइंसद्दफरिसरसरूवगंधाइं एगट्ठियाहिं कालियदीवं उत्तारेंति २ जहिं २ चणं ते आसा आसयंति वा सयंति वाचिट्ठति वातुयटुंति वा तहिं २ चणं ते कोडुंबियपुरिसा ताओ वीणाओ यजावविचित्तवीणातो य अन्नाणि बहूणि सोइंदियपाउग्गाणि य दव्वाणि समुद्दीरेमाणा चिट्ठति तेसिं परिपेरंतेणं पासए ठवेति २ निचला निष्फंदा तुसिणीया चिट्ठति, जत्थ २ ते आसा आसयंति वा जाव तुयटॅति वा तत्थ तत्थ णं ते कोडुबिय० बहूणि किण्हाणि य५कट्टकम्माणि य जावसंघाइमाणि य अन्नाणिय बहूणि चक्खिदियपाउग्गाणियदव्वाणि ठवेतितेसिंपरिपेरतेणंपासएठवेतंति २ निचला निष्फंदा० चिट्ठति जत्थ २ ते आसा आसयंति ४ तत्थ २ णं तेसिं बहूणं कोट्टपुडाण य अन्नेसिंच घाणिंदियपाउग्गाणं दव्वाणंपुंजेयनियरे य करेतिरतेसिंपरिपेरंतेजाव चिट्ठति जत्थर णंते आसाआसयंति ४ तत्थ २ गुलस्स जाव अन्नेसिं च बहूणं जिभिदियपाउग्गाणंदव्वाणं पुंजे य निकरे य करेंति २ वियरए खणंति २ गुलपाणगस्स खंडपाणगस्स पारपाणगस्स अन्नेसिंच बहूणिं पाणगाणं वियरे भरेंति २ तेसिं परिपेरंतेणं पासए ठवेंति जाव चिटुंति, जहिं २ चणं ते आसा आस० तहिं २ चते बहवे कोयवया य जाव सिलावट्टया अन्नाणिय फासिंदियापाउगाइं अत्थुयपच्चत्थुयाइं ठवेंति २ तेसिं परिपेरंतेणं जाव चिट्ठति,
ततेणंआसाजेणेवएतेउक्किट्ठा सद्दफरिसरसरूवगंधा तेणेव उवा०२ तत्थणंअत्थेगतिया आसाअपुव्वाणंइमेसद्दफरिसरसरूवगंधा इतिकट्टतेसुउक्किट्टेसुसद्दफरिसरसरूवगंधेसुअमुच्छिया ४ तेसिं उक्किट्ठाणं सद्द जाव गंधाणं दूरंदूरेणं अवक्कमंति, तेणंतत्थ पउरगोयरा पउरतणपाणिया निब्भया निरुब्बिग्गा सुहंसुहेणं विहरंति, एवामेव समणाउसो! जो अम्हं निग्गंथोवार सद्दफरिसरसरूवगंधा नो सज्जति से णं इहलोए चेव बहूणं समणाणं ४ अच्चणिज्जे जाव वीतियवति।
वृ. 'वीणाणयेत्यादि, वीणादीनांतन्त्रीसङ्ख्यादिकृतो विशेषः, भंभा-ढक्का कोट्टपुडे'त्यादि, कोष्ठपुष्टे ये पच्यन्ते ते कोष्ठपुटाः-वासविशेषाः तेषा च, इह यावत्करणादिदं दृश्यं-पत्तपुडाण य पत्राणितमालपत्रादीनि चोयपुडाणय' 'चोय'त्तित्वक्टपुटं-पत्रादिमयंतद्भाजनं 'तगरपुडाण यएलापुडाण यहिरिबेरपुडाण यचंदणपुडाण य कुंकुमपुडाण यओसीरपुडाण यचंपगपुडाणय मरुअगपुडाणयदमणगपुडाणयजातिपुडाणयजूहियापुडाणयमल्लियापुडाणयनोमालियापडाण यवासंतियापुडाणयकेयइपुडाणयकपूरपुडाणयपाडलपुडाणय'त्ति, इह तगरादीनि गन्ध्रद्रव्याणि गान्धिकप्रसिद्धानि, हिरिबेरं-वालकः उसीरं-वेरणीमूलं, केचित्तु पुष्पजातिविशेषाः लोकप्रसिदअधाः, पुष्पजातयश्च प्रायोयद्यपिबहुदिनक्षमा नभवन्तितथाऽप्युपायतःकतिपयदिनक्षमाःसम्भाव्यन्ते, नच शुष्कतायामपितासां सर्वथा सुगन्धाभावा इतितद्ग्रहणमिहादुष्टमिति,
तथा 'बहुस्स'त्ति बहोः खण्डादेः पुष्पोत्तरा पद्मोत्तरा च शर्कराभेदावेव, 'कोयवगाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org