SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१७/१८४ अत्र-इह कांश्चिदित्यर्थः, 'एलापाडलगोर'त्तिएलापाटला-पाटलाविशेषोऽथवा एलाच पाटला च तद्वत् गौरा ये ते तथा तान्, 'सामलयागवलसामला पुणो केइत्ति श्यामलता-प्रियङ्गुलता गवलं च-महिषशृङ्गं तद्वत् श्यामलान्-श्मामान् पुनः कांश्चिदिति रूपकं ४।। ___'बहवे अन्ने य निद्देस'त्ति एकवर्णेनाव्यपदेश्यानित्यर्थः, अत एवाह 'सामाकासीसरत्तपिय'त्ति श्यामकाच काशीस-रागद्रव्यं तद्वद्ये ते कासीसास्ते च रक्ताश्च पीताश्च येते तथा तान् शबलानित्यर्थः, 'अच्चंतविसुद्धाविय णं'ति निर्दोषांश्चेत्यर्थः णमित्यलङ्कारे 'आइण्णजाइकुलविणीयगयमच्छर'त्ति आकीर्णानां-जवादिगुणयुक्तानां सम्बन्धिनी जातिकुले येषां ते तथा ते च ते विनीताश्च गतमत्सराश्च-परस्परासहनवर्जिता निर्मसका वेति तथा तान्, 'हयवर'त्ति हयानां-अश्वानां मध्ये वरान् प्रधानानित्यर्थः, 'जहोवदेसकमवाहिणोऽविय णं'ति यथोपदेशक्रममिव-उपदिष्टपरिपाट्यनतिक्रमेणैववोढुंशीलं येषांतेतथा तानापिचणमित्यलङ्कारे, _ 'सिक्खाविणीयविणय'त्ति शिक्षयेव-अश्वदमकपुरुषशिक्षाकरणादिव विनीतः-अवाप्तः विनयो यैस्ते तथा तान्, 'लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगइ'त्ति लङ्घनंग दीनं वल्गनं-कूर्द्दनं धावनं-वेगवद् गमनं धोरणं-चतुरत्वं गतिविषयं त्रिपदी-मल्लस्येव रङ्गभूम्यां गतिविशेषः एतद्रूपाजविनी-वेगवती शिक्षितेव शिक्षिता गतिर्यैस्ते तथा तान्, किंते इति किमपरं, 'मणसावि उब्विहंताइंति मनसाऽपि-चेतसाऽपि न केवलं वपुषा ‘उब्विहंताईति उत्पतन्ति, 'अनेगाइं आससयाईति न केवलमश्वानेकैकशः अपि तु अश्वशतानि पश्यन्ति स्मेति, गमनिकामात्रमेतदस्य वर्णकस्य भावार्थस्तु बहुश्रुतबोध्यइति । पउरगोयर'त्तिप्रचुरचरणक्षेत्राः। मू. (१८५) ते संजुत्तानावावाणियगा एवं व०-तुब्भेणं देवा०! गामागर जावआहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेणं ओगाहह तं अत्थि याई केइ भे कहिंचि अच्छेरए दिट्ठ पुव्वे ?, तते णं ते संजुत्तानावावाणियगा कनगकेउं एवं व०-एवं खलु अम्हे देवा० ! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव कालियदीवंतेणं संवूढा, तत्थ णं बहवे हिरण्णगरा य जाव बहवे तत्थ आसे, किं ते?, हरिरेणु जाव अनेगाइं उब्भमंति, तते णं सामी 'अम्हेहिं कालियदीवे ते आसा अच्छेरए दिट्ठपव्वे, तते णं से कनगकेऊ तेसिं संजत्तगाणं अंतिए एयमटुं सोचा ते संजुत्तए एवं व०-गच्छह णं तुब्भे देवा० ! मम कोडुंबियपुरिसेहिं सद्धिं कालियदीवाओ ते आसे आणेह, तते णं से संजुत्ता० कनगकेउं एवं व०-एवं सामित्तिक? आणाए विनएणं वयणं पडिसुणेति, तते णं कनगकेऊ कोडुंबियपुरिसे सद्दावेति २ एवंव०-गच्छहणंतुब्भे देवा०! संजुत्तएहिं सद्धिं कालियदीवाओमम आसे आणेह, तेवि पडिसुणेति, ततेणं ते कोडुंबिय० सगडीसागडं सज्जेंति २ तत्थणंबहूणं वीणाण य वल्लकीण य भाम-रीण य कच्छभीण य भंभाण य छब्भामरीण य विचित्तवीणाण य अन्नेसिं च बहूणं सोतिंदियपाउग्गाणंदव्वाणंसगडीसागडं भरेति २ बहूणं किण्हाण यजाव सुक्किलाणंय कट्टकम्माण य४ गंथिमाण य४ जाव संघाइमाण यअन्नेसिंचबहूणंचक्खिदियपाउग्गाणंदव्वाणंसगडीसागडं भरेति २ बहूणं कोट्ठपुडाण य केयइपुडाण य जाव अन्नेसिं च बहूणं घाणिंदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ बहुस्स खंडस्स य गुलस्स य सक्कराए य मच्छंडियाए य पुप्फुत्तरपउमुत्तर० अन्नेसिंच जिभिदियपाउग्गाणं दव्वाणं भरेंति २ बहूणं कोयवयाण य कंबलाण य पावरणाणय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy