________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१७
२३५
॥१॥ “हरिरेणुसोणिसुत्तग सकलिमज्जारपायकुक्कडबोंडसमुग्गयसामवन्ना ।
गोहुमगोरंगगोरीपाडलगोरा पवालवण्णा यधूमवण्णा य केइ ।। ॥२॥ तलपत्तरिट्ठवण्णासालीवन्ना य भासवन्ना य।
केई जंपियतिलकीडगा ये सोलोयरिट्ठगाय पुंडपइया य कणगपट्ठा य केइ॥ ॥३॥ चक्कागपिट्ठवण्णा सारसवण्णा य हंसवण्णा य केई।
केइत्थ अब्भवन्ना पक्कतलमेहवना य बहुवन्ना य केइ ।। ॥४॥ संझाणुरागसरिसा सुयमुहगुंजद्धरागसरिसऽत्थ केई।
एलापाडलगोरा सामलयागवलसामला पुणो केइ ।। बहवे अन्ने अनिद्देसा सामाकासीसरत्तपीया अञ्चंतविसुद्धाविय णं आइण्णजाइकुलविणीयगयमच्छरा हयवरा जहोवएसकमवाहिणोऽविय णं सिक्खाविणीयविणया लंघवग्गणधावणधोरणत्तिवईजईणसिक्खियगइ, किं ते ?, मणसावि उव्विहंताई अनेगाई आससयाई पासंति"त्ति तत्र हरिद्रेणवश्च-नीलवर्णपांसवः श्रोणिसूत्रकं च-बालकानां वर्मादिदवरकरूपंकटीसूत्रं, तद्विप्रायः कालं भवति, सह कपिलेन-पक्षिविशेषेण यो मार्जारोबिडालः स च तथा पादकुक्कुट:-कुक्कुटविशेषः स च तथा बोडं-कासीफलं तस्य समुद्गकं सम्पुटमभिन्नावस्थंकासीफलमित्यर्थः, तच्चेति द्वन्द्वस्तत एषामिव श्यामो वर्णो येषां ते ते तथा, इह चे सर्वत्र द्वितीयार्थे प्रथमा, अतस्तानिति, तथा गोधूमो-धान्यविशेषः तद्वद् गौरमङ्गं येषां ते तथागौरीयापाटला-पुष्पजातिविशेषस्तद्वद्येगौरास्तेतथा ततः पदद्वयस्य कर्मधारयः, गोधूमगौरागौरवपाटलागौरास्तान तथाप्रवालवर्णाश्च-विद्रुमवर्णान् अभिनवपल्लववर्णान्वारक्तानित्यर्थःस धूमवर्णाश्च-धूम्रवर्णान् पाण्डुरानत्यर्थः, केइत्तिकांश्चिन्न सनित्यर्थः, इदं चहरीत्यत आरभ्य बोण्डशब्दे कल्पितार्द्धरूपकं भवति ।
तलपत्राणि-तालाभिधानवृक्षपर्णानि रिष्ठा च-मदिरा तद्वद्वर्णो येषां ते तलपत्ररिष्ठावर्णास्तान्, तथाशालिवर्णाश्च शुक्लानित्यर्थः, भासवण्णाय'त्तिभस्मवर्णाश्च भाषो वापक्षिविशेषस्तद्वर्णाश्च कांश्चिदित्यर्थः, 'जंपियतिलकीडगाय'त्ति यापिताः-कालान्तरप्रापिता ये तिलाःधान्यविशेषास्तेषां ये कीटकाः-जीवविशेषस्तद्वद् ये वर्णसाधात् ते तथा तांश्च यापिततिलकीटकांश्च सोलोयरिट्ठगाय'त्तिसावलोकं-सोद्योतंयद्रिष्ठक-रत्नविशेषस्तद्वद्ये वर्णसा धात् ते सावलोकरिष्ठास्तांश्च 'पुंडपइया वत्ति पुण्डानि-धवलानि पदानि-पादा येषां ते यथा ते एव पुण्डपदिकास्तांश्च, तथा कनकपृष्ठान् कांश्चिदितिरूपकं २ । ____'चक्कागपिट्ठवण्ण'त्ति चक्रवाकः-पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान् सारसवर्णांश्च हंसवर्णान् कांश्चिद् इति पद्यार्द्ध, 'केतित्थ अब्भवण्णे'ति कांश्चिदत्राभ्रवर्णान् 'पक्वतलमेहवण्णा यत्ति पक्वपत्रो यस्तलः-तालवृक्षः स च मेघश्चेति विग्रहस्तस्येव वर्णो येषां ते तथा तान्, “परिवरलमेहवण्ण'त्ति क्वचित्पाठः,तथा 'बहुवण्णा केइ'त्ति बभ्रुवर्णान् कांश्चित्पिङ्गानि-त्यर्थः,बाहुवर्णानिति क्वचित् दृश्यते, रुपकमिदं ३।
तथा 'संझाणुरागसरिस'त्ति सन्ध्यानुरागेण सदृशान् वर्णत इत्यर्थः, 'सुयमुहगुंजद्धरागसरिसत्थ केइ'त्ति शुकमुखस्य गुजार्द्धस्य च प्रतीतस्य रागेण-सशो रागो येषां ते तथा तान्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org