________________
२३४
ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/१७/१८४
नट्टमतीते नसुतीते नट्ठसण्णे मूढदिसाभाए जाए यावि होत्था, न जाणइ कयरं देतं वा दिसं वा विदिसं वा पोयवहणे अवहितत्तिकट्टु ओहयमनसं कप्पे जाव झियायति,
तते णं ते बहवे कुच्छिधारा य कण्णधारा य गब्भिल्लागा य संजुत्तानावावाणियगा य जेणेव से निज्जामए तेणेव उवा० २ एवं व०- -किन्नं तुमं देवा० ! ओहयमणसंकप्पा जाव झिया यह ?, तते णं से निज्जामए ते बहवे कुच्छिधारा य४एवं व०- एवं खलु देवा० ! नट्ठमतीते जाव अवहिएत्तिकट्टु ततो ओहयमनसंकप्पे जाव झियामि, तते णं ते कण्णधारा तस्स निज्जामयस्स अंतिए एयमठ्ठे सोच्चा निसम्म भीया ५ ण्हाया कयबलिकम्मा करयल बहूणं इंदाणं य खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति, तते णं से निज्जामए ततो मुहुत्तंतरस्स लद्धमतीते ३ अमूढदिसाभाए जाए यावि होत्था,
ततेणं से निजाम ते बहवे कुच्छिधारा य ४ एवं व०- एवं खलु अहं देवा० ! लद्धमतीए जाव अमूढदिसाभाए जाए, अम्हेणं देवा०! कालियदीवंतेणं संवूढा, एस णं कालियदीवे आलोक्कति, तते णं ते कुच्छिधारा य ४ तस्स निजागमस्स अंतिए सोच्चा हट्टतुट्ठा पयक्खिणानुकूलेणं वाएणं जेणेव कालीयदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेति २ एगट्ठियाहिं कालियदीवं उत्तरंति, तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति, किं ते ? हरिरेणुसोणिसुत्तगा आईणवेढो, तते णं ते आसा ते वाणियए पासंति तेसिं गंध अगघायंति २. भीया तत्था उव्विग्गा उव्विग्गमणा ततो अनेगाइंजोइणातिं उब्भमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरंति,
"
तए णं संजुत्तानावावाणियगा अन्नमन्नं एवं व० - किण्हं अम्हे देवा० ! आसेहिं ?, इमे णं बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य पोयवहणं भरित्तएत्तिकट्टु अन्नमन्नस्स एयमठ्ठे पडिसुर्णेति २ हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य तणस्स य अन्नस्स य कट्टस्स य पाणियस्स य पोयवहणं भरेति २ पयक्खिणानुकूलेणं वाएणं जेणेव गंभीरपोयवहणपट्टणे तेणेव उ०२ पोयवहणं लंबेति २ सगडीसागडं सज्जेंति २ तं हिरण्णं जाव वइरं च एगट्ठियाहिं पोयवहणाओ संचारेति २ सगडीसागडं संजोइति २ जेणेव हत्थिसीसए नयरे तेणेव उवा० २ हत्थिसीसयस्स नयरस्स बहिया अग्गुज्जाणे सत्थणिवेसं करेति २ सगडीसागडं मोएंति २ महत्थं जाव पाहुडं गेण्हंति २ हत्थिसीसं च नगरं अनुपविसंति २ जेणेव कनगकेऊ तेणेव उ० २ जाव उवर्णेति,
तसे कणकेऊ तेसिं संजुत्ताणावावाणियगाणं तं महत्थं जाव पडिच्छति ।
वृ. सर्वं सुगमं, नवरं नट्ठमतीएत्ति - चक्षुर्ज्ञानस्य विषयानिश्चायकत्वात् नष्टश्रुतिकोनिर्यामकशास्त्रेण दिगादिविवेचनस्य करणे अशक्तत्वात्, नष्टसंज्ञो मनसो भ्रान्तत्वात्, किमुक्तं भवति ? - मूढः - अविनिश्चितो दिशां भागो - विभागो यस्य स मूढदिग्भागः, कुक्षिधारादयो यानपात्र व्यापारविशेषनियोगिनः, 'हिरण्णागरे 'त्यादि, हिरण्याकरांश्च सुवर्णाकरांश्च रत्नाकरांश्च वैराकरांश्च तदुत्पत्तिभूमिरित्यर्थः, बहूंश्चात्राश्वान् - घोटकान् पश्यन्ति स्म, 'किंते' त्ति किंभूतान् ? अत्रोच्यते- 'हरी'त्यादि, ' आइन्नवेढो 'त्ति आकीर्णा - जात्याः अश्वाः तेषां 'वेढो 'त्ति वर्णनार्था वाक्यपद्धतिराकीर्णवेष्टकः, स चायं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org