SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं - १६ २३३ पडिनिक्खमंति २ जेणेव सहसंबवने उज्जाणे जेणेव जुहिट्ठिल्ले अनगारे तेणेव उवा० २ भत्तपाणं पच्चुवेक्खति २ गमणागमणस्स पडिक्कमति २ एसणमणेसणं आलोएंति २ भत्तपाणं पडिदंसेति २ एवं व० - एवं खलु देवाणुप्पिया! जाव कालगए तं सेयं खलु अम्हं देवाणुप्पिया ! इमं पुव्वगहियं भत्तपाणं परिद्ववेत्ता सेत्तुञ्जं पव्वयं सणियंसणियं दुरुहित्तए संलेहणाए झूसणा सियाणं कालं अनवकंखमाणाणं विहरित्तएत्तिकट्टु अन्नमन्नस्स एयमट्टं पडिसुर्णेति २ तं पुव्वगहियं भत्तपाणं एगंते परिट्ठवेति २ जेणेव सेत्तुञ्जे पव्वए तेणेव उवागच्छइ २ त्ता सेतुञ्जं पव्वयं दुरुहंति २ जाव कालं अनवकंखमाणा विहरंति । तते णं ते जुहिट्ठिल्लपामोक्खा पंच अनगारा सामाइयमातियातिं चोद्दस पुव्वाइं बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसित्ता जस्सट्टाए कीरति नग्गभावे जावतमट्ठमाराहेति २ अनंते जाव केवलवरनाणदंसणे समुप्पन्ने जाव सिद्धा । मू. (१८३) ततेणं सा दोवती अज्जा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाइं एक्कारस अंगातिं अहिज्जति २ बहूणि वासाणि मासियाए संलेहणाए० आलोइयपडिक्कंता कालमासे कालं किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाइं ठिती प० तत्थ णं दुवतिस्स देवस्स दस सागरोवमाइं ठिती पन्नत्ता, से णं भंते ! दुवए देवे ततो जाव महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं सोलमस्स अयमट्टे प० त्तिबेमि । 119 11 ॥२॥ वृ. - इहापि सूत्रे उपनयो न दृश्यते, एवं चासौ द्रष्टव्यः"सुबहुपि तवकिलेसो नियाणदोसेण दूसिओ संतो! न सिवाय दोवतीए जह किल सुकुमालियाजम्मे ॥" (अथवा ) “अमणुन्नमभत्तीए पत्ते दानं भवे अनत्थाय । जह कड्डयतुं दानं नागसिरिभवंमि दोवइए ।” त्ति श्रुतस्कन्धः - १ - अध्ययनं - १६ – समाप्तम् । अध्ययनं - १७ - अश्वः वृ. अथ सप्तदशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः - इहानन्तराध्ययने निदानात् कुत्सितदानाद्वा अनर्थ उक्त इह त्विन्द्रियेभ्योऽनियन्त्रितेभ्यः स उच्यते, इत्येवंसम्बद्धमिदम् मू. (१८४) जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स नायज्झयणस्स अयमट्टे पन्नत्ते सत्तरसमस्स णं नायज्झयणस्स के अटअठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ हत्थिसीसे नयरे होत्था, वण्णओ, तत्थ णं कनगकेऊ नामं राया होत्था, वण्णओ, तत्थ णं हत्थिसीसे नयरे बहवे संजुत्ताणावावणियगा परिवसंति अड्डा जाव बहूजनस्स अपरिभूया यावि होत्था, सिंजुत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहन्नओ जाव लवणसमुद्द अनेगाई जोयणसयाई ओगाढा यावि होत्था, तते णं तेसिं जाव बहूणि उप्पातियसयातिं जहा मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तते णं सा नावा तेणं कालियवाएणं आघोलिजमाणी २ संचालिजमाणी २ संखोहिज्रमाणी२ तत्थेव परिभमति, तते गं से निज्जामए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy