SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २३२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१८० दारगस्स नामधेजं पंडुसेने, ततेणंतस्सदारगस्स अम्मापियरोनामधेजंकरेइ पंडुसेनत्ति, बावत्तरि कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरति, थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्मं सोचा एवं व०-जं नवरं देवा० ! दोवतिं देविं आपुच्छामो पंडुसेनं च कुमारं रज्जे ठावेमो ततो पच्छा देवा०! अंतिए मुंडे भवित्ता जाव पव्वयामो, अहासुहं देवा०! तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवा०२ दोवतिं देविं सद्दावेंति २ एवं व०-एवंखलु देवा०! अम्हेहिं थेराणं अंतिए धम्मे निसंते जाव पव्वयामो तुमंदेवाणुप्पिए! किं करेसि?, ततेणं सादोवती देवी ते पंच पंडवे एवं व०-जतिणं तुब्भे देवा० ! संसारभउब्विग्गा पव्वयह ममं के अन्ने आलंबे वा जावभविस्सति?, अहंपियणं संसारभउब्विग्गा देवाणुप्पिएहिं सद्धिं पव्वतिस्सामि, ततेणंतेपंच पंडवा पंडुसेनस्सअभिसेओजाव रायाजाएजावरजं पसाहेमाणे विहरति, ततेणं ते पंच पंडवा दोवती य देवी अन्नया कयाइं पंडुसेणं रायाणं आपुच्छंति, ___ ततेणं से पंडुसेने राया कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेवभो! देवाणु० निक्खमणाभिसेयं जाव उवट्ठवेह पुरिससहस्सवाहणीओ सिबियाओ उवट्ठवेह जाव पञ्चोरुहंति जेणेव थेरा तेणेव० आलित्तेणंजाव समणा जाया चोद्दस्स पुव्वाइं अहिजंति २ बहूणि वासाणि छट्टट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणा विहरंति। मू. (१८१)ततेणं सा दोवती देवी सीयातो पच्चोरूहतिजाव पव्वतिया सुव्वयाए अजाए सिस्सिणीयत्ताए दलयति, इक्कारस अंगाई अहिज्जइ बहूणि वासाणि छट्ठट्टमद- समदुवालसेहि जाव विहरति। मू. (१८२) तते णं थेरा भगवंतो अन्नया कयाई पंडुमहुरातो नयरीतो सहसंबवणाओ उज्जाणाओ पडिनिक्खमंति २ बहिया जणवयविहारं विहरंति, तेणं कालेणं २ अरिहा अरिहनेमी जेणेव सुरट्टाजणवएतेणेव उवा०२ सुरट्ठाजणवयंसि संजमेणंतवसा अप्पाणंभावेमाणे विहरति, ततेणंबहुजणो अन्नमन्नस्स एवमातिक्खइ०-एवंखलु देवाणुप्पिया! अरिहाअरिट्ठनेमी सुरट्ठाजणवए जाव वि०, तते णं से जुहिडिल्लपामोक्खा पंच अनगारा बहुजनस्स अंतिए एयमटुं सोचा अन्नमन्नं सदाति २ एवं व०-एवं खलु देवाणु० ! अरहा अरिहनेमी पुव्वाणु० जाव विहरइ, तं सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरिट्टनेमि वंदणाए गमित्तए, अन्नमन्नस्स एयमटुं पडिसुणेति २ जेणेव थेरा भगवंतो तेणेव उवा०२ थेरे भगवंते वंदंति नमसंति २ ता एवं व०-इच्छामो णंतुब्भेहि अब्भणुन्नाया समाणा अरहं अरिट्ठ नेमिंजाव गमित्तए, अहासुहं देवा० तते णं ते जुहिडिल्लपामोक्खा पंच अनगारा थेरेहिं अब्भणुन्नाया समाणा थेरे भगवंते वंदति नमंसति २ थेराणं अंतियाओ पडिनिक्खमंति मासंमासेणं अनिक्खित्तेणं तवोकम्मेणं गामाणुगामंदूईजमाणाजावजेणेव हत्थकप्पे नयरे तेणेव उवा० हत्थकप्पस्स बहिया सहसंबवने उज्जाणेज्झाजाव विहरंति, तते णं ते जुहिडिल्लवजा चत्तारि अनगारा मासखमणपारणए पढमाए पोरसीए सझायं करेंति बीयाए एवं जहा गोयमसामी नवरं जुहिट्टिलं आपुच्छंति जाव अडमाणा बहुजणसदं निसामेति, एवं खलु देवा० ! अरहा अरिट्ठनेमी उजिंतसेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अनगारसएहिं सद्धिं कालगए जाव पहीणे, ततेणं ते जुहिडिल्लवजा चत्तारि अनगारा बहुजनस्स अंतिए एयमढे सोच्चा हत्थकप्पाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy