SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ २३१ जाणिस्सहत्तिकट्ठ लोहदंडं परामुसति, पंचण्हं पंचवाणं रहे चूरेति २ निव्विसए आणवेति २ तत्थ णं रहमद्दणे नामं कोड्डे णिविट्टे, ततेणं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ २ सएणं खंधावारेणं सद्धिं अभिसमन्नागए यावि होत्था, तते णं से कण्हे वासुदेवजेणेव बारवई नयरी तेणेव उवा०२ अनुपविसति। त. 'एगट्टिय'त्ति नौः 'नूमंति'त्ति गोपयन्ति, श्रान्तः-खिन्नः तान्तः-तरकाण्डकाङ्क्षावान् जातः परितान्तः-सर्वथा खिन्नः एकार्थिका वैते, 'इच्छंतएहिंति इच्छया कयाचिदित्यर्थः, 'वेयालीए'त्ति वेलाटते इति। मू. (१७९) तते णं ते पंच पंडवा जेणेव हत्थिणाउरे तेणेव उवागच्छन्तिर जेणेव पंडू तेणेव उ०२ करयल एवं व०-एवं खलु ताओ ! अम्हे कण्हेणं निविसया आणत्ता, तते णं पंडुराया ते पंच पंडवे एवं व०-कहण्णं पुत्ता! तुब्भे कण्हेणं वासुदेवेणं निव्विसया आणत्ता?, ततेणंते पंच पंडवा पंडुरायंएवंव०-एवं खलु ताओ! अम्हे अमरकंकातोपडिणियत्तालवणसमुदं दोनि जोयणसयसहस्साइंवीतिवतित्ता तएणं से कण्हे अम्हे एवं वयासि-गच्छहणं तुब्भे देवा० गंगामहानदि उत्तरह जाव चिट्ठ ताव अहं एवं तहेव जाव चिट्ठामो, तते णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवइंदणं तं चेव सव्वं नवरंकण्हस्स चिंता ण जुज ति जाव अम्हे निव्विसएआणवेति, तएणं से पंडुराया ते पंच पंडवे एवं व०-दुटुंणं पुत्ता! कयं कण्हस्स वासुदेवस्स विप्पियं करेमाणेहिं, तते णं से पंडू राया कोंतिं देविं सद्दावेति २ एवं व०-गच्छणं तुमं देवा०! बारवतिं कण्हस्स वासु० निवेदेहि-एवं खलु देवा०! तुम्हे पंच पंडवा णिविसया आणत्ता तुमं च णं देवा० ! दाहिणड्डभरहस्स सामी तं संदिसंतुणं देवा०! तुम्हे पंच पंडवा निविसया आणत्ता तुमं च णं देवा० ! दाहिणड्डभरहस्स सामी तं संदिसंतुणं देवा०! ते पंच पंडवा कयरं दिसि वा विदिसंवा गच्छंतु?, तते णं सा कोंती पंडुणा एवं वुत्ता समाणी हत्थिखंधंदुरूहति २ जहा हेट्टा जाव संदिसंतु णं पिउत्था! किमागमणपओयणं?, तते णंसा कोंती कण्हं वासुदेवं एवंव०-एवं खलु पुत्ता तुमे पंच पंडवा निव्विसया आणत्ता तुमं च णं दाहिणड्डभरह जाव वि दिसं वा० गच्छंतु?, तते णं से कण्हे वासुदेवे कोंतिं देवि एवं व०-अपूईवयणा णं पिउत्था ! उत्तमपुरिसा वासुदेवा बलदेवा चक्कवट्टी तंगच्छंतुणंदेवाणु०! पंच पंडवादाहिणिलंवेयालिं तत्थ पंडुमहुरंनिसंतुममंअदिट्ठसेवगा भवंतुत्तिक? कोंतिं देविं सक्कारेतिं सम्माणेति जाव पडिविसजेति, ततेणंसाकोंती देवी जाव पंडुस्स एयमटुंनिवेदेति, ततेणं पंडू पंच पंडवे सद्दावेति २ एवं व०-गच्छह णं तुब्भे पुत्ता! दाहिणिल्लं वेयालिं तत्थणंतुब्भे पंडुमहुरं निवेसेह, तते णं पंच पंडवा पंडुस्स रन्नो जाव तहत्ति पडिसुणेति सवलवाहणा हयगय० हस्थिणाउराओ पडिनिक्खमंति २ जेणेव दक्खिणिल्ले वेयाली तेणेव उवा० २ पंडुमहुरं नगरिं निवेसेति २ तत्थ णं ते विपुलभोगसमितिसमण्णागया यावि होत्था। मू. (१८०) तते णंसा दोवई देवी अन्नया कयाइं आवण्णसत्ता जाया यावि होत्था, तते णं सा दोवती देवी नवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमालं निव्वत्तबारसाहस्स इमं एयारूवं जम्हा णं अम्हं एस दारए पंचण्हं पंडवाणं पुत्ते दोवतीए अत्तए तं होउ अम्हं इमस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy