SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २३० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७७ तते णं से कण्हे वासुदेवे कविलस्स वालुदेवस्स संखसदं आयन्नेति २ पंचयन्नं जाव पूरियं करेति, ततेणंदोवि वासुदेवासंखसद्दसामायारिंकरेति, ततेणं से कविले वासुदेवेजेणेव अमरकंका तेणेव उ० २ अमरकंकं रायहाणिं संभग्गतोरणं जाव पासति २ पउणणाभं एवं व०-किन्नं देवाणुप्पिया! एसा अमरकंका संभग्गजाव सन्निवइया?, तते णं से पउमनाहे कविलं वासुदेवं एवं व०-एवं खलु सामी ! जंबुद्दीवाओ दीवाओ भारहाओवासाओइहंहव्वमागम्मकण्हेणंवासदेवेणंतुब्भे परिभूयंअमरकंकाजाव सन्निवाडिया, ततेणंसे कविले वासुदेवे पउमनाहस्सअंतिएएयमढेसोच्चा पउमनाहं एव व०-हंभो ! पउमनाभा अपत्थियपत्थिया किन्तुमंनजाणसिमम सरिसपुरिसस्स कण्हस्सवासुदेवस्स विप्पियं करेमाणे आसुरुत्तेजाव पउमनाहं निव्विसयं आणवेति, पउमनाहस्स पुत्तं अमरकंकारा-यहाणीए महया २ रायाभिसेएणं अभिसिंचति जाव पडिगते। मू. (१७८)तते णं से कण्हे वासुदेवे लवणसमुदं मझमज्झेणं वीतियवति, ते पंच पंडवे एवंव०-गच्छह णंतुब्भे देवा०! गंगामहानदि उत्तरहजावताव अहं सुट्टियंलवणाहिवइंपासामि, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा जेणेव गंगामहानदी तेणेव उ० २ एगट्ठियाए नावाए मग्गणगवेसणं करेंति २ एगट्ठियाए नावाए गंगामहानदिं उत्तरंति २ अन्नमन्नं एवं वयन्ति-पहू णं देवा० ! कण्हे वासुदेवे गंगामहानदि बाहाहिं उत्तरित्तए उदाहु नो पभू उत्तरित्तएत्तिकटु एगट्ठियाओ नावाओ नूमेति २ कण्हं वासुदेवं पडिवालेमाणा २ चिट्ठति, ततेणं से कण्हे वासुदेवेसुट्टियं लवणाहिवइंपासति २ जेणेव गंगा महानदी तेणेव उ०२ एगट्टियाए सव्वओसमंतामग्गणगवेसणं करेति २ एगट्ठियं अपासमाणे एगाएबाहाए रहं सतुरगं संसारहिं गेण्हइ एगाए बाहाए गंगं महाणदिबासडिंजोयणाति अद्धजोयणं च विच्छिन्नं उत्तरिउं पयत्ते यावि होत्था, तते णं से कण्हे वासुदेवे गंगामहानदीए बहुमज्झंदेसभागं संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था, तते णं कण्हस्स वासुदेवस्स इमे एयारूवे अब्भत्थिए जाव समुप्पज्जित्था-अहो णं पंच पंडवा महाबलवगाजेहिं गंगामहानदीबासडिंजोयणाइंअद्धजोयणंच विच्छिन्नाबहाहिं उत्तिण्णा, इच्छंतएहिणं पंचहिं पंडवेहिं पउमानाभे राया जाव नो पडिसेहिए, ततेणंगंगादेवीकण्हस्स वासुदेवस्सइमएयारूवं अब्भत्थियंजाव जाणित्ताथाहं वितरति, ततेणं से कण्हे वासुदेवे मुहुत्तंतरं समासासति २ गंगामहानदिबावठिंजाव उत्तरति २ जेणेव पंच पंडवातेणेव उवा० पंचपंडवेएवंव०-अहोणंतुब्भे देवा०! महाबलवगाजेणंतुब्भेहिंगंगामहानदी बासद्धिं जाव उत्तिण्णा, इच्छंतएहिं तुब्भेहिं पउम जाव नो पडिसेहिए, तते णं तेपंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं व०-एवं खलु देवा० ! अम्हे तुब्भेहिं विसजिया समाणा जेणेव गंगा महानदी तेणेव उवा० २ एगट्ठियाए मग्गणगवेसणं तं चेव जाव नूमेमो तुबब्भे पडिवालेमाणा चिट्ठामो, ततेणं से कण्हे वासुदेवे तेसिं पंचण्हं पांडवाणं एयमहूँ सोच्चा निसम्म आसुरुत्ते जाव तिवलियं एवं व०-अहो णं जया मए लवणसमुहं दुवे जोयणसयसहस्सा विच्छिन्नं वीतीवइत्ता पउमनाभं हयमहिय जाव पडिसेहित्ता अमरकंका संभग्ग० दोवती साहत्थिं उवणीया तया णं तुब्भेहिं मम माहप्पंण विन्नायं इयाणिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy