SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२९ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ वर्धास्ताभिः सम्पिनद्धा-बद्धीजीवा-प्रत्यञ्चायस्यतत्तथा जीवियान्तकरं तिशत्रूणामितिगम्यते, 'संभग्गे'त्यादि, सम्भग्नानिप्राकारोगोपुराणिच-प्रतोल्यः अट्टालकाश्च-प्राकारोपरिस्थानविशेषाः चरिका च-नगरप्राकारान्तरेऽष्ट हस्तोमार्गः तोरणानिच यस्यांसा तथा, पर्यस्तितानि-पर्यस्तीकृतानि सर्वतः क्षिप्तानि इत्यर्थः प्रवरभवनानि श्रीग-हाणि च–भाण्डागाराणि यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः, सरसरस्स'त्तिअनुकरणशब्दोऽयमिति, उल्लपडसाडए'त्ति सद्यःस्नानेनआर्दी-पट्टशाटको उत्तरीयपरिधाने यस्य सतथा, 'अवचूलगवत्थनियत्येत्तिअवचूलं-अधोमुखचूलमुत्कलाञ्चलं यथा भवतीत्येवंवस्त्रं निवसितं येनस तथा, 'तंएवमविगए नत्थि तेममाहितोइयाणिं भयमस्थि'त्ति तत्-तस्मादित्थमपि गते अस्मिन् कार्येनास्ति अयं पक्षो यदुत ते-तव मत्तो भयमस्ति-भवति। मू. (१७७) तेणं कालेणं २ धायतिसंडे दीवे पुरच्छिमद्धे भारहे वासे चंपा नामं नयरी होत्था, पुण्णभद्दे चेतिए, तत्थणंचंपाए नयरीएकविलेणामं वासुदेवे राया होत्था, महया हिमवंत० वण्णओ, तेणंकालेणं २ मुनिसुव्बएअरहा चंपाए पुण्णभद्दे समोसढे कपिले वासुदेवेधम्मसुणेति, तते णं से कविले वासुदेवे मुनिसुव्वयस्स अरहतो धम्मं सुणेमाणे कण्हस्स वासुदेवस्स संखसहं सुणेति, तते णं तस्स कविलस्स वासुदेवस्स इमेयास्त्वे अब्भत्थिए समुप्पज्जित्था-किं मण्णे धायइसंडे दीवे भारहे वासे दोच्चे वसुदेवे समुप्पण्णे? जस्सणं अयं संखसद्दे ममंपिव मुहवायपूरिते वियंभति, कविले वासु० सद्दातिं सुणेइ, मुनिसुव्वए अरहा कविलं वासुदेवं एवं व० से नूनं ते कविला वासुदेवा ! मम अंतिए धम्मं निसामेमाणस्स संखसई आकण्णित्ता इमेयासवे अब्भत्थिए-किं मन्ने जाव वियंभइ, से तूनं कविला वासुदेवा! अयमढे समझे ? हंता! अस्थि, नो खलु कविला ! एवं भूयं वा ३ जनं एगे खेत्ते एगे जुगे एगे समए दुवे अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उप्पजिंसु उप्पज्जिति उप्पज्जिस्संति वा, एवं खलु वासुदेवा! जंबुद्दीवाओ भारहाओवासाओ हत्थिणाउरणयराओ पंडुस्सरन्नो सुण्हा पंचण्हं पंडवाणंभारिया दोवती देवी तव पउमनाभस्स रन्नो पुव्वसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछठे छहिं रहेहिं अमरकंकं रायहाणिं दोवतीए देवीएकूवंहव्वमागए, ततेणं तस्स कण्हस्स वासुदेवस्स पउमनाभेणं रन्ना सद्धिं संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवाया० इव इढे कंते इहेव वियंभति, तए णं से कविले वासुदेवेमुनिसुव्वयंवंदति २ एवंव०-गच्छामिणंअहंभंते! कण्हवासुदेवंउत्तमपुरिसंसरिसपुरिसं पासामि, तए णं मुनिसुव्वए अरहा कविलं वासुदेवं एवं व०-नो खलु देवा० ! एवं भूयं वा ३ जण्णं अरहंता वा अरहंतं पासंति चक्कवट्टी वा चक्कवट्टि पासंति बलदेवा वा बलदेवं पासंति वासुदेवावा वासुदेवंपासंतितहवियणंतुमंकण्हस्स वासुदेवस्सलवणसमुदंमज्झमज्झेणं वीतिवयमाणस्स सेयापीयाइं धयग्गातिं पासिहिसि, तते णं से कविले वासुदेवे मुनिसुव्वयं वंदति २ हत्थिखधं दुरूहति २ सिग्धं २ जेणेव वेलाउले तेणेव उ०२ कण्हस्स वासुदेवस्सलवणसमुदंमझंमज्झेणं वीतियवयमाणस्स सेयापीयाहिं धयग्गातिं पासति २ एवं वयइ-एसणं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुदं मझंमज्झेणं वीतीवयतित्तिकट्ठ पंचयन्नं संखं परामुसति मुहवायपूरियं करेति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy