SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७६ घण्टाप्रहरणादीनामुज्वलत्वेन विद्युत्कल्पत्वात् हस्तिदेहस्यकालत्वेन महत्त्वेन वामेधकल्पत्वादिति, 'उप्पाइयपव्वयंवचंक्रमंतं' चङ्कममाणमिवौत्पातिकपर्वतं, पाठान्तरेणओत्पातिकंपर्वतमिव, 'सक्खं'ति साक्षात् ‘मत्तंति मदवन्तं 'गुलुरगुलंतं' 'मणपवणजइणवेगं' मनः पवनजयी वेगो यसेय स तथा तं, “भीमं संगामियजोग्गं' साङ्घामिक आयोगः-परिकरो यस्य स तथा तं, _ 'अभिसेकंहत्थिरयणंपडिकप्पंति२ उवणेति'त्ति 'हयमहियपवरविवडियवचिंधधयपडागे' हतमथिता-अत्यर्थं हताः अथवा हताः प्रहारतो मथिताः मानमथनात् हतमथिताः तथा प्रवरा विपतिताश्चिन्हध्वजादयः पताकाश्चतदन्यायेषांते तथा ततः कर्मधारयोऽतस्तान्, यावत्करणात् 'किच्छोवगयप्पाणे'ति दृश्यं कष्टगतजीवितव्यानित्यर्थः, . 'अम्हे वा पउमनाभे वा रायत्तिक?' इति अस्माकं पद्मनाभस्य च बलवत्त्वादिह सङ्गामे वयं वा भवामः पद्मनाभो वा, नोभयेषामपीह संयुगे त्राणमस्तीतिकृत्वा-इति निश्चयं विधाय सम्प्रलग्नाः यो मिति शेषः, 'अम्हे नो पउमनाभे रायत्तिक?' वयमेवेह रणे जयामो न पद्मनाभो राजेति, यदि स्वविषये विजयनिश्चयं कृत्वापद्मनाभेन सार्द्धयोद्धं सम्प्रालगिष्यथततोन पराजयं प्राप्स्यथ, निश्चयसारत्वात् फलप्राप्तेः, आह च-- ॥१॥ “शुभाशुभानि सर्वाणि, निमित्तानि स्युरेकतः। एकतस्तु मनो याति, तद्विशुद्धं जयावहम् ।। (तथा)॥२॥ स्यान्निश्चयैकनिष्ठानां, कार्यसिद्धिः परा नृणाम। संशयक्षुण्णचित्तानां, कार्ये संशीतिरेव हि ॥" शङ्खविशेषाणानि क्वचिद् दृश्यन्ते-'सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसनिगासं' 'तणसोल्लिय'न्तिमल्लिका सिंदुवारो-निर्गुण्डिः, 'निययस्स बलस्स हरिसजणणंरिउसेण्णविणासकर पंचजण्णन्ति पाञ्चजन्याभिधानं 'वेढो'त्ति वेष्टकः एकवस्तुविषया पदपद्धतिः,स चेहधनुर्विषयोजम्बूद्वीपप्रज्ञप्तिप्रसिद्धोऽध्येतव्यः, तद्यथा-'अइरुग्णयबालचंदइंदधणुसन्नकासं' अचिरोद्गतो योबालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रः तेनेन्द्रधनुषा च वक्रतया सन्निकाशं-सशं यत्तत्तथा 'वरमहिसदरियदप्पियदढधणसिंगग्गरइयसारं' वरमहिषयस्य दप्तदर्पितस्य सातदातिशयस्य यानि ढानि धनानि च शृङ्गाग्राणि तै रचितं सारं यत्तत्तथा, 'उरगवरपवरगवलपवरपरहुयभमरकुलनीलघंतघोयपढें उरगवरो-नागवरः प्रवरगवलंवरमहिषशृङ्गप्रवरपरभृतो-वरकोकिलोभ्रमरकुलं-मधुकरनिकरोनीली-गुलिका एतानीवस्निग्धं कालकान्तिमत्ध्मातमिवध्मातंच-तेजसा ज्वलत् धौतमिवधीतंच-निर्मलं पृष्ठं यस्य तत्तथा, 'निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन शिल्पिना ओपितानांउज्ज्वलितानां मणिरत्नघण्टिकानां यालं तेने परिक्षिप्तं-वेष्टितं यत्तत्तथा 'तडितरुणनकिरणतवणिज्जबद्धचिंधं तडिदिव-विधुदिव तरुणाः-प्रत्यग्राः किरणायस्यतत्तथा तस्य तपनीयस्यसम्बन्धीनिबद्धानि चिन्हानि-लाञ्छनानि यत्रतत्तथा दद्दरमलयगिरिसिह-रकेसरचामरवालयद्धचंदबिंब' दर्दरमलयाभिवानौयौगिरीतयोर्यानि शिखराणि तत्सम्बन्धिनोयेकेसरचामरवालाःसिंहस्कन्धचमरपुच्छकेशाः अर्द्धचन्द्राश्च तल्लक्षणानि चिह्नानि यत्र तत्तथा, 'कालहरियरत्तपीयसुक्किलबहुगुणिसंपिनद्धजीयं कालादिवर्णाः या स्नायवः-शरीरान्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy