SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३०४ उपासकदशाङ्गसूत्रम् ७ / ४४ पक्कं वा अग्निना कृतपार्क अपहरेद्वा चोरयेत् विकिरेद्वा इतस्ततो विक्षिपेत् भिन्द्याद्वा काणताकरणेन आच्छिन्द्याद्वा हस्तादुद्दालनेन पाठान्तरेण विच्छिन्द्याद्वा- विविधप्रकारेश्चेदं कुर्यादित्यर्थः परिष्ठापयेद्वा बहिर्नीत्वा त्यजेदिति । वत्तेज्जासि त्ति निर्वर्त्तयसि 'आओसेज्जा व 'त्ति आक्रोशयामि वा मृतोऽसि त्वमित्यादिभिः शापैरभिशपामि हन्मि वा दण्डादिना बध्नामि वा रज्वादिना, तर्जयामि वा 'ज्ञास्यसि रे दुष्टाचार' इत्यादिभिर्वचनविशेषैः ताडयामि वा चपेटादिना निच्छोटयामि वा धनादित्याजनेन निर्भत्सर्यामि वा पुरुषवचनैः अकाल एव च जीविताद्वा व्यपरोपयामि मारयामीत्यर्थः ॥ इत्येवं भगवांस्तं सद्दालपुत्तं स्ववचनेन पुरुषकाराभ्युपगमं ग्राहयित्वा तन्मतविघटनायाह'सद्दालपुत्त' इत्यादि, न खलु तव भाण्डं कश्चिदपहरति न च त्वं तमाक्रोशयसि यदि सत्यमेव नास्त्यु- त्थानादि, अथ कश्चित्तदपहरति त्वं च तमाक्रोशयसि तत एवमभ्युपगमे सति यद्वदसि - नास्त्युत्थानाद इति तत्ते मिथ्या-असत्यमित्यर्थः ॥ मू. (४५) तए णं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठ जाव हियए जहा आनंदो तहा गिहिधम्मं पडिवज्जइ, नवरं एगा हिरण्णकोडी निहाणपउत्ता एगा हिरण्णकोडी वुड्डिपउत्ता एगा हिरण्णकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं वएण जाव समणं भगवं महावीरं वंदइ नमंसइ २ ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ २ त्ता पोलासपुरं नयरं मज्झंमज्झेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ २ त्ता अग्गिमित्तं भारियं एवं वयासी एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुमं समणं भगवं महावीरं वंदाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जाहि, तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तहत्ति एयमद्वं विनएण पडिसुणेइ ॥ ते से सद्दालपुत्ते समणोवासए कोडुंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिंगएहिं जंबूणयामयकलावजोत्तपइविसिट्ठएहिं रययामयघंटसुत्तरज्जुगवरकंचणखइयनत्थापग्गहोग्गाहियएहिं नीलप्पलकयामेलएहिं पवरगोणजवाणएहिं नानामणिकणगधंटियाजलपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उवट्टवेह २ त्ता मम एयमाणत्तियं पञ्च्चप्पिणह, तए णं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति ।। ते णं सा अग्गिमित्ता भारिया व्हाया जाव पायच्छित्ता सुद्धप्पावेसाइं जाव अप्पमहग्घाभरणालंकियसरीरा चेडियाचक्कवालपरिकिण्णा धम्मियं जाणप्पवरं दुरुहइ २ त्ता पोलासपुरं नगरं मज्झमज्झेणं निग्गच्छइ २ त्ता जेणेव सहस्संबवणे उज्जाणे जेणेव समणे० तेणेव उवागच्छइ २ ता धम्मियाओ जाणाओ पचोरुहइ २ त्ता चेडियाचक्कवालपरिवुडा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता तिक्खुत्तो जाव वंदइ नमंसइ २ त्ता नच्चासन्ने नाइदूरे जाव पंजलिउडा ठिइया चेव पज्जुवासइ, तणं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाव धम्मं कहेइ, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्टतट्ठा समणं भगवं महावीरं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy