________________
अध्ययन-७,
३०३
पीठफलग जाव संथारयं ओगिण्हित्ता णं विहरइ।
मू. (४४) तएणं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ वायाहययं कोलालभंडं अंतो सालाहिंतो बहिया नीणेइ २ त्ता आयवंसि दलवइ, तएणं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सद्दालपुत्ता! एस णं कोलालभंडे कओ?,
तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-एस णं भंते ! पुब्बिं मट्टिया आसी, तओ पच्छा उदएणं निगिजइ २ त्ता छारेण य करिसेण य एगयओ मीसिञ्जइ २ ता चक्के आरोहिज्जइ,
तओ बहवे करगाय जाव उट्टियाओय कज्जति, तएणंसमणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयंएवंवयासी-सद्दालपुत्ता एसणंकोलालभंडे किंउट्ठाणेणंजावपुरिसक्कारपरक्कमेणं कञ्जति उदाहु अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं कजति ?, तए णं से सद्दालपुत्ते आजीविओवासएसमणंभगवंमहावीरंएवंवयासी-भन्ते! अणुट्ठाणेणंजाव अपुरिसक्कारपरक्कमेणं, नथि उठाणे इ वा जाव परक्कमे इ वा, नियया सव्वभावा,
तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सद्दालपुत्ता! जइ णं तुब्भं केइ पुरिसे वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरेज्जा वा विक्खिरेजा वा भिंदेजा वा अच्छिंदेजा वा परिडवेज्जा वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाई भुंजमाणे विहरेज्जा, तस्स णं तुमं पुरिसस्स किं दण्डं वत्तेजासि?,
भंते! अहंणंतंपुरिसं आओसेज्जा वा हणेजा वा बंधेजा वा महेजा वा तज्जेज्जा वा तालेजा वा निच्छोडेजा वा निब्भच्छेज्जा वा अकाले चेव जीवियाओ ववरोवेज्जा । सद्दालपुत्ता! नो खलु तुब्भ केइपुरिसे वायाहयंवा पक्केल्लयंवा कोलालभंडं अवहरइवाजाव परिहवेइ वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाइं जमाणे विहरइ, नो वा तुमंतंपुरिसं आओसेजसि वा हणिज्जसि वा जाव अकाले चेव जीवियाओ ववरोवेजसि, जइ नत्थि उट्ठाणे इ वा जाव परक्कमे इ वा नियया सव्वभावा अहण तुब्भ केइ पुरिसे वायाहयंजाव परिट्ठवेइ वा अग्गिमित्ताए वा जाव विहरइ,
तुमंता तं पुरिसं आओसेसि वा जाव ववरोवेसि तो जं वदसि नथि उठाणे इ वा जाव नियया सव्वभावा तं ते मिच्छा, एत्थ णं से सद्दालपुत्ते आजीविओवासए संबुद्धे,
तएणं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं वंदइ नमसइ २ त्ता एवं वयासी-इच्छामिणंभंते! तुभंअंतिएधम्मंनिसामेत्तए, तएणंसमणं भगवंमहावीरे सद्दालपुत्तस्स आजीविओवासगरस तीसे य जाव धम्म परिकहेइ॥
वृ. 'वायाहयगं'ति वाताहतं वायुनेपच्छोपमानीतमित्यर्थः, 'कोलालभण्डंतिकुलालाःकुम्भाकाराःतेषामिदं कालालं तच्च तद्भाण्डंच-पण्यंभाजनंवा कौलालभाण्डम्, एतत्किं पुरुषकारेणेतरथा वा क्रियते इति भगवता पुष्टे स गोशालकमतेन नियतिवादलक्षणेन भावितत्वातपुरुषकारेणेत्युत्तरदाने च स्वमतक्षतिपरमताभ्यनुज्ञानलक्षणं दोषमाकलयन् अपुरुषकारएण इत्यवोचत्, ततस्तदभ्युपगतनियतिमतनिरासाय पुनः प्रश्नयन्नाह
'सद्दालपुत्त' इत्यादि, यदि तव कश्चित्पुरुषो वाताहतं वा आममित्यर्थः ‘पक्वेल्लयं वत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org