SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रम् ७/४२ अतीतादिज्ञानेऽपि सर्वज्ञानं प्रति शङ्का स्यादित्याहसर्वज्ञः साकारोपयोगसामर्थ्यात्, सर्वदर्शी अनाकारोपयोगसामर्थ्यादिति, तथा 'तेलोक्कवहियमहियपूइए 'त्ति त्रैलोक्येन - त्रिलोकवासिना जनेन, ३०२ 'वहिय'त्ति समग्रैश्वर्याद्यतिशयसन्दोहदर्शनसमाकुलचेतसा हर्षभरनिर्भरण प्रबलकुतूहलबलादनमिषलोचनेनावलोकितः 'महिय' त्ति सेव्यतया वांछितः 'पूजितश्च' पुष्पादिभिर्यः स तथा एतदेव व्यनक्ति - सदेवा मनुजासुरा यस्मिन् स सदेवमनुजासुरस्तस्य लोकस्य प्रजायाः, अर्चनीयः पुष्पादिभिः वन्दनीयः स्तुतिभिः सत्करणीयः- आदरणीयः सन्माननीयोऽ- भ्युत्थानदिप्रतिपत्तिभिः, कल्याणं मंगल दैवतं चैत्यमित्येवंबुद्धया पर्युपासनीय इति, 'तच्चकम्म' त्तितध्यानिसत्फलानि अव्यभिचारितया यानि कर्माणि क्रियस्तत्सम्पदा - तत्समृद्धयायः सम्प्रयुक्तो - युक्तः स तथा ॥ ‘कल्ल’मित्यत्र यावत्करणात् 'पाउप्पभायाए रयणीए इत्यादिर्जलन्ते सूरिए' इत्येतदन्तः प्रभातवर्णको दृश्यः, स चोत्क्षिप्तज्ञातवद्याख्येयः । मू. (४३) तए णं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया जाव पज्जुवासइ, तणं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लट्ठे समाणे- एवं खलु समणे भगवं महावीरे जाव विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि जाव पज्जुवासामि, एवं संपेहेइ २ त्ता ण्हाए जाव पायाच्छित्ते सुद्धप्पावेसाइं जाव अप्पमहग्घाभरणालंकियसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिनिक्खमइ २ त्ता पोलासपुरं नयरं मज्झंमज्झेणं निग्गच्छइ २ त्ता जेणेव सहस्संबवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता तिखुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता जाव पज्जुवासइ, तणं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहा समत्ता, सद्दालपुत्ता इ समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासीसे नूनं सद्दालपुत्ता ! कल्लं तुमं पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया जाव विहरसि तए णं तुब्भं एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे अंतलिक्खपडिवन्ने एवं वयासी-हं भो सद्दालपुत्ता ! तं चैव सव्वं जाव पज्जुवासिस्सामि, से नूनं सद्दालपुत्ता ! अट्ठे समट्ठे ?, हंता अत्थि, नो खलु सद्दालपुत्ता ! तेणं देवेणं गोसालं मंखलिपुत्तं पणिहाय एवं वृत्ते, तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ४ एसणं समणे भगवं महावीरे महामाहणे उप्पन्ननाणदंसणधरे जाव तच्चकम्मसंपयासंउत्ते, तं सेयं खलु ममं भगवं महावीरं वंदित्ता नमंसित्ता पाडिहारिएणं पीढफलग जाव उवनिमंतिए, एवं संपेहेइ २ त्ता उट्ठाए उट्ठेइ २ त्ता समणं भगवं महावीरं वंदइ नमंसइ २ त्ता एवं वयासी एवं खलु भंते! ममं पोलासपुरस्स नयरस्स बहिया पंच कुम्भकारावणसया, तत्थ णं तुब्भे पाडिहारियं पीढ जाव संथारयं ओगिण्हित्ता णं विहरह, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स एयमठ्ठे पडिसुणेइ २ त्ता सद्दालपुत्तस्स आजिविओवासगस्स पंचकुम्भकारावणसएस फासुएसणिज्जं पाडिहारियं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy