SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-७, ३०५ वंदइ नमसइ २ ता एवं वयासी सदहामिणं भंते ! निग्गन्थं पावयणं जाव से जहेयं तुब्भे वयह, जहाणं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव पव्वइया तो खलु अहंतहा संचाएमि देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव अहंणंदेवाणुप्पियाणं अंतिए पंचाणुव्वइयंसत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवञ्जिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइथं सत्तसिक्खावइयंदुवालसविहंसावगधम्मपडिवजइ २त्ता समणं भगवं महावीरंवंदइ नमसइ२ त्ता तमेव धम्मियं जाणप्पवरं दुरुहइ २ त्ता जामेव दिसंपाउब्भूया तामेव दिसंपडिगया !! तएणं समणे भगवं महावीरे अन्नया कयाइ पोलासपुराओ नयराओ सहस्सम्बवणाओ पडिनिग्गच्छइ २त्ता बहियाजणवयविहारं विहरइ। वृ. 'तएणंसा अग्गिमित्ता' इत्यादि, ततः साअग्निमित्रा भार्या सद्दालपुत्रस्य श्रमणोपा सकस्य तथेति एतमर्थं विनयेन प्रतिशृणोति, प्रतिश्रुत्वाच स्नाता ‘कृतबलिकर्मा' बलिकर्मलोकरूढं, 'कृतकौतुकमंगलप्रायश्चित्ता' कौतुकं-मषीपुण्ड्रादि मंगलंदध्यक्षतचन्दनादि एते एव प्रायश्चित्तमिव प्रायश्चित्तं दुःखस्वप्नादिप्रतिघातकत्वेनावश्यंकार्यत्वादिति, शुद्धात्मा वैषिकाणिवेपार्हाणि मङ्गल्यानि प्रवरवस्त्राणि परिहिता, अल्पमहार्धाभरणालङकृ तशरीरा चेटिकाचक्रवालपरिकीर्णा, पुस्तकान्तरे यावनवर्णको दृश्यते, सचैवंसाव्याख्यानोऽवसेयः-'लहुकरणजुत्तजोइयं' लघुकरणेन-दक्षत्वेनयेयुक्ताःपुरुषास्तैोजितंयन्त्रयूपादिभिः सम्बन्धितंयत्तत्तथा, तथा 'समखुरवालिहाणसमलिहियसिङ्गएहि' समखुरवालिधानौ-तुल्यशफपुच्छौसमे लिखिते इव लिखितेशृङ्गे ययोस्तौ तथा ताभ्यांगोयुवभ्यामिति सम्बन्धः, 'जंबूणयामयकलावजोत्तपइविसिट्ठएहिं जाम्बूनदमयौ कलापौ-ग्रीवाभरणविशेषौ योक्त्रेच-कण्ठबन्धनरज्जूप्रतिविशिष्टे-शोभने ययोस्तौ तथा ताभ्यां, - ‘रययाभयघंटसुत्तरज्जुगवरकंचणखइयनत्थापग्गहोग्गहियएहिं' रजतमय्यौरुप्पयिवाकौ घंटे ययोस्तौ तथा सूत्ररज्जुके-कार्पासिकसूत्रमथय्यौ ये वरकांचनखचिते नस्तेनासारज्जूतयोःप्रग्रहेण-रश्मिनाअवगृहीतकौच-बद्धौयौ तौतथाताभ्यां, 'नीलुप्पलकयामेलएहिं' नीलोत्पलकृत- शेखराभ्यां 'पवरगोणजुवाणएहिं नानामणिकणगघंटियाजालपरिगयं सुजायजुगजुत्तउज्जुगप-सत्थसुविरहइनिम्मियं' सुजातं-सुजातदारुमयंयुगं-यूषः युक्तं-संगतं ऋजुकं-सरलं (प्रशस्त) सुविरचितं-सुघाटितं निर्मितं-निवेशितं यत्रतत्तथा 'जुत्तामेव धम्मनि जाणप्पवरं उवट्टवेह' युक्तमेव-सम्बद्धमेव गोयुव्यामिति सम्बन्ध इति। मू. (४६) तए णं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ। तएणंसेगांसाले मंखलिपुत्तेइमीसेकहाएलद्धडे समाणे-एवंखलु सद्दालपुत्तेआजीवियरट. मयं वमित्ता समणाणं निग्गंथाणं दिहिँ पडिवन्ने, तं गच्छामि णं सद्दालपुत्तं आजीविओवासयं समणाणं निग्गंधाणं दिढि वामेत्ता पुनधि 7120 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy