SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-9 ५५ तणं सा धारिणी देवी तमनिटं अकंतं अप्पियं अमणुन्नं अमणामं असुयपुव्वं फरुसं गिरं सोचा निसम्म इमेणं एतारूवेणं मनोमानसिएणं महया पुत्तदुक्खेणं अभिभूता समाणी सेयागयरोमकूपगलंतविलीणगाया सोयभरपवेवियंगी नित्तेया दीनविमणवयणा करयलमलियव्व कमलमाला तक्खणउलुगदुब्बलसीरा लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडंतखुम्मियसंचुन्नियधवलवलयपब्भट्ठउत्तरिजा सूमालविकिन्नकेसहत्था मुच्छावलसणट्ठचेयगरुई परसुनियत्तव्वं चंपकलया निव्वत्तमहिमव्व इंदलट्टी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया, तते णं सा धारिणी देवी ससंभभोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निव्वावियगायलट्टी उक्खेणवतालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडंत अंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी वृ. 'सद्दहामी' त्यादि, श्रद्दधे - अस्तीत्येवं प्रतिपद्ये नैर्ग्रन्थं प्रवचनं-जैनं शासनं, एवं 'पत्तियामि' त्ति प्रत्ययं करोम्यत्रेति भावः, रोचयामि - करणरुचिर्विषयीकरोमि चिकीर्षामीत्यर्थः, किमुक्तं भवति ? - अभ्युत्तिष्ठामि अभ्युपगच्छामीत्यर्थः, तथा एवमेवैतत् यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु, किमुक्तं भवति ? - अवितथं सत्यमित्यर्थः, अत 'इच्छिए' इत्यादि प्राग्वत्, 'इच्छिए' त्ति इष्टः, 'पडिच्छिए 'त्ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः अभिरुचितःस्वादुभावमिवोपगतः 'आगाराओ' त्ति गेहात् निष्क्रम्यानगारितां साधुतां प्रव्रजितुं मे, ‘मनोमानसिएणं’ति मनसि भवं यन्मानसिकं तन्मनोमानसिकं तेन अबहिर्वृत्तिनेत्यर्थः, तथा स्वेदागताः– आगतस्वेदा रोमकूपा येषु तानि सेवेदागतरोमकूपाणि तत एव प्रगल्ति - क्षरन्ति विलीनानि चक्लिन्नानि गात्राणि यस्याः सा तथा शोकभरेण प्रवेपिताङ्गी - कम्पितगात्रा या सा तथा, निस्तेजा, दीनस्येव - विमनसइव वदनं वचनं वा यस्याः सा तथा, तत्क्षणमेव- प्रव्रजामीति वचनश्रवणक्षणे एव अवरुग्णं-म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या निश्छाया-गतश्रीका च या सा तथेति, पदचतुष्टयस्य कर्मधारयः, दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा तथा, कृशीभूतबाहुत्वात्पनतन्ति - विगलन्ति खुम्मियत्ति - भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च-भूपातादेव भग्नानि धवलवलयानि यस्याः सा तथा, प्रभ्रष्टमुत्तरीयं च यस्याः सा तथा, ततः पदत्रयस्य कर्मधारयः, सुकुमारो विकीर्णः केशहस्तः - केशपाशो यस्याः सा तथा, मूर्च्छावशान्नष्टे चेतसि सतिगुर्वी - अलघुशरीरा या सा तथा, परशुनिकृत्तेव चम्पकलता कुट्टिमलतले पतितेति संबन्धः, निवृत्तमहेवेन्द्रयष्टिः - इन्द्रकेतुर्वियुक्तसन्धिबन्धना - श्लथीकृतसन्धाना धसतीत्युनकरणे ससंभ्रमं व्याकुलचित्ततया 'उवत्तियाए' त्तचि अपवर्त्तितया क्षिप्तया त्वरितं - शीघ्रं काञ्चनभृङ्गारमुखविनिर्गता या शीतलजलविमलधारा तया परिषिच्यमाना निर्वापिता- शीतलीकृता गात्रयष्टिर्यस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः, - उत्क्षेपको-वंशदलादिमयो मुष्टिग्राह्यो दण्डमध्यभागः तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy