SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/३० 'चाउग्घंटं आसरहं तिचतम्रो घण्टाअवलम्बमाना यस्मिन्स तथा, अश्वप्रधानोरथोऽश्वरथः, युक्तमेव अश्वादिभिरिति, दूरुढे'त्तिआरूढः 'महया' इत्यादि महद्यत्भटानांचटकरं वृन्दं विस्तारवत्समूहस्तल्लक्षणो यः परिवारस्तेन संपरिवृतो यः स तथा। जृम्भकदेवास्तिर्यग्लोकचारिणः ‘ओवयमाणे'त्ति अवपततो-व्योमाङ्गणादवतरतः 'उप्पयंते'त्तिभूतलादुत्पततोदष्ट्वा सचित्ते'त्यादिसचित्तानांद्रव्याणांपुष्पताम्बूलादीनां विउसरणयाए'त्ति व्यवसरणेन व्युत्सर्जनेनाचित्तानांद्रव्याणामलङ्कारवस्त्रादीनाम-व्यवसरणेन-अव्युत्सजनेन, क्वचिद्वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन-परिहारेण, उक्तंच॥१॥ 'अवणेइपंच ककुहाणि रायवरवसभचिंधभूयाणि । छत्तं खग्गोवाहण मउडं तह चामराओ य ।।' त्ति - एका शाटिका यस्मिंस्तत्तथा तच्च तदुत्तरासङ्करणं च-उत्तरीयस्य न्यासविशेषस्तेन, चक्षुःस्पर्शे-दर्शने अञ्जलिप्रग्रहेण-हस्तजोटनेन मनस एकत्वकरणेन एकाग्रत्वविधानेनेतिभावः, क्वचिदेगत्तभावेणंति पाठः, अभिगच्छतीति प्रक्रमः ‘महइमहालयाए'त्तिमहातिमहत्याः धर्मश्रुतचारित्रात्मक आख्याति, स च यथा जीवा बध्यन्ते कर्मभिः मिथ्यात्वादिहेतुभिर्यथा मुच्यन्ते तैरेव ज्ञानाद्यासेवनतः तथा संक्लिश्यन्ते अशुभपरिणामां भवन्ति तथा आख्यातीति, इहावसरे धर्मकथा उपपातिकोक्ता भणितव्या, अत्र च बहुर्गन्थ इति न लिखितः। मू. (३१) ततेणं से मेहे कुमारे समणस्स भगवओमहावीरस्सअंतिएधम्मं सोचा निसम्म हट्टतुढे समणं भगवंमहावीरं तिक्खुत्तोआदाहिणं पदाहिणंकरेति २ वंदति नमसइ २ एवं वदासी सद्दहामिणंभंते! निग्गंथं पावयणं एवं पत्तियामिनंरोएमिनंअब्भुटेमिनं भंते! निग्गंथं पावयणंएवमेयं भंते! तहमेयंअवितहमेयं इच्छितमेयं पडिच्छियमेयं इच्छितपडिच्छियमेयं भंते से जहेव तंतुब्भे वदह जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ता णं पव्वइस्सामि, अहासुहं देवाणु० मा पडिबंधं करेह, तते णं से मेहे कुमारे समणं ३ वंदति नमंसति २ जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति २ ता चाउग्घंटेआसरहं दुरूहति २ महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मझमझेणंजेणामेव सहभवणे तेणामेव उवागच्छति २ ताचाउग्धंटाओआसरहाओपच्चोरुहति २ जेणामेव अम्मापियरो तेणामेव उवागच्छति २ ता अम्मापिऊणं पायवडणं करेति २ एवं वदासी-एवंखलुअम्मयाओ! मए समणस्स भगवतो महावीरस्स अंतिए धम्मे निसंते सेवियमे धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं तस्स मेहस्स अम्मापियरो एवं वदासी-धन्नेसि तुमं जाया ! संपुन्नो० कयत्थो० कयलक्खणोऽसि तुमं जाया ! जन्नं तुमे समणस्स ३ अंतिए धम्मे निसंते सेवि य ते धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं से मेहे कुमारे अम्मापियरो दोच्चंपि तचंपि एवं वदासीएवं खलु अम्मयातो! मए समणस्स ३ अंतिए धम्मे निसंते सेवि य मे धम्मे० इच्छियपडिच्छिए अभिरुइए तं इच्छामिणं अम्मयाओ! तुब्भेहिं अब्भणुनाए समाणे समणस्स भगवतो महावीरस्स अंतिए मुंडे भवित्ताणं आगारातो अनगारियं पव्वइत्ताए, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy