SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/३१ पत्तछोट इत्यर्थः, तदाकारं वा चर्ममयं वीजनकंतु-वंशादियममेवान्तग्राह्यदण्डं एतैर्जनितो यो वातस्तेन 'सफुसिएणं' सोदकबिन्दु अन्तः पुरजनेन समाश्वासिता सती मुक्ता वलीसन्निकाशा याः प्रपतन्त्योऽश्रुधारास्ताभिः सिञ्चन्ती पयोधरौ, करुणा च विमनाश्च दीना च या सा तथा, रुदन्ती-साश्रुपातं शब्दं विदधाना क्रदन्ती-ध्वनिविशेषेण तेपमना-स्वदेललादि क्षरन्ती शोचमाना-हृदयेन विलपन्ती-आर्तस्वरेण । मू. (३२) तुमंसि णं जाया ! अम्हं एगे पुत्ते इढे कंते पिए मणुने मणामे थेजे वैसासिए सम्मए बहुमए अनुमए भंडकरंडगसमाणे रयणे रयणभूते जीवियउस्सासय हिययानंदजणणे उंबरपुष्फवदुल्लभेसवणयाए किमंग पुण पासणयाए? नो खलु जाया! अम्हे इच्छामो खणमवि विप्पओगं सहित्तते तं भुंजाहि ताव जाया! विपुले माणुस्सएकामभोगे जाव ताव वयं जीवामो तओ पच्छा अम्हेहिं कालगतेहिं परिणयवए वड्डियकुलवंसतंतुकजंमिनिनिरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगारातो अनगारियं पवइस्ससि। ततेणं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वदासी तहेवणंतं अम्मतयो! जहेवणंतुम्हे ममंएवं वदह तुमंसिणंजाया! अम्हं एगे पुत्तेतंचेवजाव निरावयखे समणस्स ३ जाव पव्वइस्ससि, एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे अनियए असासए वसणसउवद्दवाभिभूते विजुलयाचंचले अनिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझब्भरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरंचणंअवस्स विप्पजहणिज्जे से केणं जाणति अम्मयाओ! के पुट्विं गमणाए के पच्छा गमणाए?, तंइच्छामिणं अम्याओ! तुब्भेहिं अब्भणुनातेसमाणे समणस्स भगवतो० जावपव्वतित्तए, ततेणंतंमेहंकुमारं अम्मापियरो एवंवदासी-इमातोतेजाया! सरिसियाओसरिसत्तयाओसरिसव्वयाओसरिसलावन्नरूवजोव्वणगुणोववेयाओ सरिसेहितो रायकुलेहितो आणियल्लियाओ भारियाओ, तंभुंजाहि णं जाया ! एताहिं सद्धिं विपुले माणुस्सए कामभोगे तओ पच्छा भुत्तभोगे समणस्स ३जाव पव्वइस्ससि, ततेणं से मेहे कुमारे अम्मापितरं एवं वदासी-तहेवणंअम्मयाओ जनं तुब्भे ममं एवं वदह-इमाओ ते जाया! सरिसियाओ जाव समणस्स ३ पव्वस्ससि, एवंखलुअम्मयाओ! माणुस्सगा कामभोगाअसुईअसासयावंतासवापित्तासवाखेलासवा सुक्कासवा सोणियासवा दुरुस्सासनीसासादुरूयमुत्तपुरिसपूयबहुपडिपुन्ना उच्चारपासवणखेलजल्लसिंघाणगवंतपित्तसुक्कसोणितसंभवा अधुवा अणितिया असासया सडणपडणविद्धसणधम्मा पच्छा पुरंचणं अवस्सविप्पजहणिज्जा, सेकेणं अम्मयाओ! जाणंति के पुट्विं गमणाए के पच्छा गमणाए?, तंइचअचामिणं अम्मयाओ ! जाव पव्वतित्तए। ततेणंतं मेहं कुमारंअम्मापितरोएवं वदासी-इमे ते जाया! अजयपञ्जयपिउपज्जयागए सुबहु हिरन्ने यसुवण्णेय कंसे यदूसेयमणिमोत्तिएय संखसिलप्पवालरत्तरयणसंतसारसावतिज्जे यअलाहि जाव आसत्तमाओकुलवंसाओ पगामंदाउं पगामंभोत्तुंपकामंपरिभाएउतंअणुहोहि ताव जाव जाया ! विपुलं माणुस्सगं इड्डिसक्कारसमुदयं तओ पच्छा अनुभूयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए पव्वइस्ससि, ततेणं से मेहे कुमारे अम्मापियरं एवं वदासी-तहेवणंअम्मयाओ! जण्णं तं वदह इमेते For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy