SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ रहाते कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सद्धप्पावेसातिं वत्थाई मंगलाई पवरपरिहिए अप्पमहग्घाभरणालंकितसरीरेजेणेवसेणिएरायातेणामेव उवागच्छति र सेणियंरायंकरयलमंजलिं कटु एवं वयासी-संदिसएणं देवाणुप्पिया! जंमए करणिजं, तते णं से सेणिए राया कासवयं एवं वदासी-गच्छाहि णं तुमं देवाणुप्पिया! सुरभिणा गंधोदएणं निक्के हत्थपाए पक्कालेह सेयाए चउप्फालाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगुलवजे निक्खमणपाउग्गे अग्गकेसे कप्पेहि, तते णं से कासवए सेणिएणं रन्ना एवं वुत्ते समाणे हट्ठ जाव हियए जाव पडिसुणेति २ सुरभिणा गंधोदएणं हत्थपाए पक्खालेति २ सुद्धवत्थेणं मुहं बंधति २त्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवजे निक्खमणपाउग्गे अग्गकेसे कप्पति, ततेणं तस्स मेहस्स कुमारस्समाया महरिहेणं हंसलक्खणेणं पडसाडएणंअग्गकेसे पडिच्छति २ सुरभिणा गंधोदएणं पक्कवालेति २ सरसेणंगोसीसचंदणेणंचच्चाओदलयति २ सेयाएपोतीएबंधेति २ रयणसमुग्गयंसिपक्खिवति २ मंजूसाए पक्खिवति २ हारवारिधारसिंदुवार-छिन्नमुत्तावलिपगासाइं अंसूइं विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी एस णं अम्हं मेहस्स कुमारस्स अब्भुदएसु य उस्सवेसु य पव्वेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सइत्तिक? उस्सीसामूले ठवेति, तते णं तस्स मेहस्स कुमारस्सअम्मापितरोउत्तरावक्कमणं सीहासणंरयावेति मेहंकुमारंदोच्चंपितचंपिसेयपीयएहिं कलसेहिं पहावेंति २ पम्हलसुकुमालाए गंधकासाइयाए गायाति लूहेति २ सरसेणं गोसीसचंदणेणं गायाति अनुलिंपति २ नासानीसासवायवोझंजाव हंसलक्खणं पडगसाडगं नियंसेंति २ हारं पिणद्धति २ अद्धहारं पिणद्धति २ एगावलि मुत्तावलिं कणगावलिं रयणावलिं पालंबं पायपलंब कडगाइंतुडिगाई केउरातिं अंगयातिं दसमुद्दियानंतयं कडिसुत्तयं कुंडलातिं चूडामणि रयणुक्कडं मउडंपिणद्धति २ दिव्वं सुमणदामं पिणणिं २ गुरमलयसुगंधिए गंधे पिणदित, तते णं तं मेहं कुमारं गंठिमवेढिमपूरिमसंघाइमेण चउविव्हेणं मल्लेणं कप्परुक्खगंपिव अलंकितविभूसियंकरेति, ततेणंसे सेणिए रायाकोडुंबियपुरिसे सदावेति २ एवंवयासी-खिप्पामेव भो देवाणुप्पिया ! अनेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजियागं ईहामिगउसभतुरयनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तंघंटावलिमहरमणहरसरं सुभकंतदरिसणिज्जं निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिखित्तं अब्भुग्गयवइरवेतियापरिगयाभिरामं विजाहरजमलजंतजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चखुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरितं चवलं वेतियं पुरिससहस्सवाहिणीं सीयं उवट्ठवेह, ततेणं ते कोडुंबियपुरिसा हट्टतुट्ठा जाव उवट्ठवेंति, ततेणं से मेहे कुमारे सीयं दूरूहति २ त्तासीहासणवरगएपुरत्याभिमुहे सन्निसन्ने, ततेणंतस्समेहस्स कुमारस्समायाण्हाता कयबलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरासीयं दूरूहति २ मेहस्स कुमारस्स दाहिणे पासे भद्दासणंसि निसीयति, ततेणंतस्समेहस्स कुमारस्स अंबधातीरयहरणंच पडिग्गहगंच गहायसीयं दूरूहति २ मेहस्स कुमारस्स वामे पासे भद्दासणंसि निसीयति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy