SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/१/३३ तणं तस्स हस कुमारस्स पिट्ठतो एगा वरतरुणी सिंगारागारचारुवेसा संगयगयहसियभणियचेट्ठियविलाससंलावुल्लावनिउणजुत्तोवयारकुसला आमेलगजमलजुयलवट्टिय अब्भुन्नयपीणरतियसंठितपओहरा हिमरययकुंदेंदुपगासं सकोरेंटमल्लदामधवलं आयवत्तं गहाय सलीलं ओहारेमाणी २ चिट्ठति, तणं तस्स मेहरस कुमारस्स दुवे वरतरुव्वाओ सिंगारागार चारुवेसाओ जाव कुसत्साओ सीयं दुरहंती २ मेहस्स कुमारस्स उमओ पासिंनानामणिकणगरयणमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिल्लियाओ सुहुमवरदीहवालाओ संखकुंददगरयअमयमहियफेणपुंजसन्निगासाओ चामराओ गाहाय सलीलं ओहारेमाणीओ २ चिट्टंति, तते णं तस्स मेहकुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दूरूहति २ मेहस्स कुमारस्स पुरतो पुरत्थिमेणं चंदप्पभवइरवेरुलियविमलदंडं तालविंटं गहाय चिट्ठति, ततें णं तस्स मेहस्स कुमारस्स एगा वरतरुणी जाव सुरूवा सीयं दूरुहति २ मेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं रययामयं विमलसलिलपुन्नं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठति, ६२ सहस कुमार पिया कोडुंबियपुरिसे सद्दावेति २ ता एवं वदासी- खिप्पामेव भो देवाप्पिया ! सरिसवाणं सरिसत्तयाणं सरिव्वयणं एगाभरणगहितनिज्जोयाणं कोडुंबियवरतरुणाणं सहस्सं सद्दावेह जाव सद्दावंति, तए णं कोडुंबियवरतरुणपुरिसा सेणियस्स रन्नो कोडुंबिय - पुरिसेहिं सद्दाविया समाणा हट्टा ण्हाया जाव एगाभरगणहितणिज्जया जेणामेव सेणिए राया तेणामेव उवागच्छंति २ सेणियं रायं एवं वदासी - संदिसए णं देवाणुप्पिया ! जन्नं अम्हेहिं करणिज्जं, तते गं से सेणिए तं कोडुंबियवरतरुणसहस्सं एवं वदासी- गच्छह णं देवाणुप्पिया! मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं परिवहेह, तते णं तं कोडुंबियवरतरुणसहस्सं सेणिएणं रन्ना एवं वृत्तं संत हट्टं तुट्टं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीं सीयं परिवहति, तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं दूरूढस्स समाणस्सइ इमे अट्ठट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुवीए संपट्ठिया, तं०-सोत्थिय सिरिवच्छ नंदियावत्त वद्धमाणग भद्दासण कलस मच्छ दप्पण जाव बहवे अत्थत्थिया जाव ताहिं इट्ठाहिं जाव अनवरयं अभिनंदंता य अभिधुणंता य एवं वदासी जय २ नंदा ! जय २ नंदा जय २ भद्दा ! भद्दं ते अजियाइं जिणाहि इंदियाई जियं च पालेहिसमणधम्मं जियविग्घोऽविय वसाहि तं देव ! सिद्धिमज्झे निहणाहि रागदोसमल्ले तवेणं धितिधणियबद्धकच्छे मद्दाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो पावय वितिमिरमनुत्तरं केवलं नाणं गच्छ य मोक्खं परमपयं सासयं च अयलं हंता परीसहचमुं णं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्घं भवउत्तिकट्टु पुणो २ मंगलजय २ सद्दं पउंजंति, तते गं से मेहे कुमारे रायगिहस्स नगरस्स मज्झंमज्झेणं निग्गच्छति २ जेणेव गुलसिलए चेतिए तेणामेव उवागच्छति २ पुरिससहस्सवाहिणीओ सीयाओ पञ्च्चोरुभति वृ. 'महत्थं' ति महाप्रयोजनं महार्धं - महामूल्यं महार्हं - महापूज्यं महतां वा योग्यं राज्याभिषेकं - राज्याभिषेकसामग्री उपस्थापयत-सम्पादयत, सौवर्णादीनां कलशानामष्टौ शतानि चतुःषष्टधिकानि 'भोमेज्जाणं' ति भौमानां पार्थिवानामित्यर्थः, सर्वोदकैः - सर्वतीर्थसंभवैः एवं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy