SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १४१ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ मू. (८७) तेणं कालेणं २ अंगानाम जणवए होत्था, तत्थ णंचंपानामे नयरी होत्था, तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्था, तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्ता नावावाणियगा परिवसंति अड्डा जाव अपरिभूया, १. तते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे वन्नओ, तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्तानावावाणियगाणं अन्नया कयाइ एययओ सहिआणं इमे एयासवे मिहो कहासंलावे समुप्पज्जित्था-सेयं खलु अम्हं गणिमं धरिमं च मेजं च पारिच्छेज्जं च भंडगं गहाय लवणसमुद्दपोतवहणेण ओगाहित्तएत्तिक? अन्नमन्नं एयमढें पडिसुणेति २ गणिमं च ४ गेण्हंति २ सगडिसागडियंच सजेतिर गणिमस्स ४ भंडगस्स सगडसांगडियंसजेंति २ सोहणंसि तिहिकरणनक्खत्तमुहुत्तंसि विपुलं असन४ उवक्खडावेति मित्तनाइभोअणवेलाए सुजावेतिजाव आपुच्छंति २ सगडिसागडियंजोयंति २ चंपाए नयरीए मझमज्झेणंजेणेव गंभीरए पोयषट्टणे तेणेव उवा०२ सगडिसागडियं मोयंति २ पोयवहणंसजेतिर गणिमस्सयजाव चउट्टिहस्सभंडगस्स भरेतितंदुलाणयसमितस्स यतेल्लयस्सय गुलस्सयघयस्स यगोरसस्स य उढयस्सय उदयभायणाणयओसहाण यभेसज्जाण यतणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेंसिंच बहूणं पोयवहणपाउग्गाणं दव्वाणं पोतवहणंभरेति, सोहणंसि तिहिकरणनक्खत्तमुहत्तंसि विपुलं असन ४ उवक्खडाति २ मित्तनातिं आपुच्छंति २ जेणेव पोतट्ठाणे तेणेव उवागच्छति । ततेणं तेसिं अरहन्नग जाव वाणियगाणं परियणो जाव तारिसेहिं वग्गूहिं अभिनंदता य अभिसंथुणमाणायएवंवदासी-अजतायभायमाउल भाइणज्जे भगवतासमुद्देणं अनभिखिज्जमाणा २ चिरंजीवह भदं च भे पुनरवि लद्धढे कयकज्जे अणहसमग्गे नियगं घरं हव्वमागए पासामो त्तिकटु ताहिं सप्पिवासाहिं पप्पुयाहिं दिट्ठीहिं निरीक्खमाणा मुहुत्तमेत्तं संचिट्ठति तओसामाणिएसुपुप्फबलिकम्मेसुदिन्नेसुसरसरत्तचंदणदद्दरपंचंगुलितलेसुअनुक्खित्तंसि धूवंसि पूतिएसु समुद्दवाएसुसंसारियासु वलयबाहासु ऊसिएसुसिएसु झयग्गेसु पडुप्पवाइएसु तूरेसु जइएसु सव्वसउणेसु गहिएसु रायवरसासणेसु महया उक्किट्टिसीहणाय जाव रवेणं पक्खुभितमहासमुद्दरवभूयंपिव मेइणि करेमाणा एगदिसिंजाव वाणियगा नावं दुरूढा, ततो पुस्समाणवो वक्कमुदाहु-हं भो ! सव्वेसिमवि अत्थसिद्धी उवट्टिताई कल्लाणाई पडिहयातिं सव्वपावाइंजुत्तो पूसो विजओ मुहत्तो अयं देसकालो, ततो पुस्समाणएणं वक्के मुदाहिए हट्टतुट्टे कुच्छिधारकन्नधारगब्मिजसंजत्ताणावावाणियगा वावारिंसु तं नावं पुन्नुच्छंगं पुण्णमुहिं बंधणेहिंतो मुंचंति, तते णं सा नावा विमुक्कबंधणा पवणबलसमाहया उस्सियसिया विततपक्खा इव गरुडजुवई गंगासलिलतिक्खसोयवेगेहिं संखुन्भमाणी २ उम्मीतरंगमालासहस्साई समतिच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुहं अणेगातिं जोयणसतातिं ओगाढा, तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्तानावावाणियगाणं लवणसमुदं अनेगाई जोयणसयाइं ओगाढाणं समाणाणं बहूतिं उप्पातियसतातिं पाउडू जहा-अकाले गजिते अकाले विजुते अकाले थणियसद्दे, अभिक्खणं २ आगासे देवताओ नचंति, एगचणं महं पिसायरूवं पासंति, तालजंघं दिवं गयाहिं बाहाहिं मसिमूसगमहिसकालगं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy