SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/८/८६ महं सिरिदामगंडं, तए णं पडिबुद्धी तं सिरिदामगंडं सुइरं कालं निरिक्खइ २ तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धिं अमचं एवं वयासी- तुमन्नं देवाणुप्पिया ! मम दोघेणं बहूणि गामागर जाव सन्निवेसाइं आहिंडसि बहूणि रायईसर जाव गिहातिं अणुपविससि तं अत्थि णं तुमे कहिंचि एरिसए सिरिदामगंडेदिट्ठपुव्वे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ?, तणं सुबुद्धी पडिबुद्धिं रायं एवं वदासी एवं खलु सामी ! अहं अन्नया कयाइं तुब्भं दोच्चेणं मिहिलं रायहाणि गते तत्थ णं मए कुंभगस्स रन्नो धूयाए पमावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिदामगंडे दिट्ठपुव्वे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे सयसहस्सतिमं कलं न अग्धति, १४० तते णं पडिबुद्धी सबुद्धिं अमच्चं एवं वदासी - केरिसिया णं देवाणुप्पिया ! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमंपि कलं न अग्धति ?, ततेणं सुबुद्धी पडिबुद्धिं इक्खागुरायं एवं वदासी-विदेहरायवरकन्नगा सुपइट्ठियकुमुन्नयचारुचरणावन्नओ, तते णं पडिबुद्धि सुबुद्धिस्स अमञ्चस्स अंतिए सोच्चा निसम्म सिरिदामगंडजणितहासे दूयं सद्दावेइ २ एवं व० - गच्छाहि णं तुमं देवाणुप्पिया ! मिहिलं रायहाणिं तत्थ णं कुंभगस्स रन्नो धूयं पभावतीए देवीए अत्तियं मल्लिं विदेहवररायकण्णगं मम भारियत्ताए वरेहि जतिवियणं सासयं रजसुंका, तते गं से दूए पडिबुद्धिणा रन्ना एवं वृत्ते समाणे हट्ट० पडिसुर्णेति २ जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छति २ चाउग्घंटं आसरहं पडिकप्पावेति २ दुरूढे जाव हयगयमहयाभडचडगरेणं साएयाओ निग्गच्छति २ जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए वृ. 'नागघरए 'त्ति उरगप्रतिमायुक्तं चैत्यं 'दिव्वे 'त्ति प्रधानं 'सच्चे' त्ति तदादेशानामवितथत्त्वात्, 'सच्चोवाए 'त्ति सत्यावपातं सफलसेवमित्यर्थः 'संलिहियपाडिहेरे 'त्ति सन्निहितंविनिवेशितं प्रातिहार्यं-प्रतीहारकर्म तथाविधव्यन्तरदेवेन यत्र तत्तथा देवाधिष्ठिततमित्यर्थः, ‘नागजण्णए’त्ति नागपूजा नागोत्सव इत्यर्थः, 'सिरिदामगंड; 'मित्यादौ यावत्करणात् 'पाडलमल्लि’ इत्यादिर्वर्णको दृश्यः, ‘दोच्चेणं' ति दौत्येन दूतकर्मणा, 'अत्थियाई' ति इह आईशब्दो भाषायां 'सवंच्छर- पडिलेहणगंसि' त्ति जन्मिनादारभ्य संवत्सरः प्रत्युपेक्ष्यते - एतावतिथः संवत्सरोऽद्य पूर्ण इत्येवं निरूप्यते महोत्सवपूर्वकं यत्र दिने तत्संवत्सरप्रत्युपेक्षणकं, यत्र वर्षं वर्षं प्रति सङ्ख्याज्ञानार्थं ग्रन्थिबन्धः क्रियते यदिदानीं वर्षग्रन्थिरिति रूढं, तस्येत्यादेरयमर्थः - मल्लीश्रीदामकाण्डस्य पद्मावती श्रीदामकाण्डं शतसहस्रतमामपि कलां - शोभाया अंश नार्धति-न प्राप्नोति, कूर्मोन्नतचारुचरणा इत्यादिस्त्रीवर्णको जम्बूद्वीपप्रज्ञप्तयादिप्रसिद्धो मल्लीविषये अध्येतव्यः, 'सिरिदामगंडजणियहासे 'त्ति श्रीदामकाण्डेन जनितो हर्षः - प्रमोदोऽनुरागो यस्य स तथा, 'अत्तिय’न्ति आत्मजां 'सयं रज्जसुंक' त्ति स्वयं-आत्मना स्वरूपेण निरूपमचरिततेयियावत् राज्यं शुल्कं-मूल्यं यस्याः सा तथा, राज्यप्राप्त्येत्यर्थः, तथापि वृण्विति सम्बन्धः, चाउरघंटे' त्ति चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्थतश्च यस्य स तथा अश्वयुक्तो रथोऽश्वरथः 'पडिकप्पावेइ' त्ति सञ्जयति ‘पहारेत्थ गमणाए'त्ति प्रधारितवान्-विकल्पितवान् गमनाय - गमनार्थम् ।। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy