________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-८
१३९ याईशः सादिकलेवेरे गन्धो भवेत् यादशं वा सादिकलेवरं गन्धेन भवेत् एतद्रूपस्तद्रूपो वा स्याद्-भवेत्तस्य भक्तकवलस्य गन्धइति सूत्रकारस्य विकल्पोल्लेखः?, 'नोइणद्वेसमडे' नायमर्थः समर्थः-सङ्गत इत्ययं तु तस्यैव निर्णयः, निर्णीतमेव गन्धस्वरूपमाह-'एत्तो अनिट्टतराए चेव' इतः-अहिकडेवरादिगन्धात् सकाशादनिष्टतर एव-अभिलापस्याविषय एव अकान्तरकःअकमनीयतरस्वरूपः अप्रियतरः-अप्रीत्युत्पादकत्वेन अमनोज्ञतरकः कथयाऽप्यनिष्टत्वात् अमनोज्ञतरश्चिन्तयाऽपि मनसोऽनभिगम्य इत्यर्थः ।
मू. (८६) तेणं कालेणं २ कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्थणं महंएगे नागधरए होत्था दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे, तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुबुद्धी अमच्चे सामदंड० ततेणं पउमावतीए अन्नया कयाईनागजन्नए याविहोत्था, ततेणंसा पउमावती नागजन्नमुवट्ठियं जाणित्ता जेणेव पडिबुद्धि० करयल० एवं वदासी-एवं खलु सामी ! मम कल्लं नागजन्नए यावि भविस्सति तं इच्छामिणं सामी ! तुब्भेहिं अब्भणुन्नाया समाणी नागजन्नयं गमित्तए,
तुब्भेऽविणं सामी! मम नागजन्नयंसि समोसरह, तते णं पडिबुद्धी पउमावतीए देवीए एयमटुं पडिसुणेति, ततेणं पउमावती पडिबुद्धिणा रन्ना अब्भणुन्नाया हट्ट० कोडुंबिय० सद्दावेति २ एवं वदासी-एवं खलु देवाणुप्पिया! मम कल्लं नागजन्नए भविस्सतितंतुब्भेमालागारे सद्दावेह २ एवं वदह-एवं खलु पउमावईए देवीए कलं नागजन्नए भविस्सइ तं तुब्भे णं देवाणुप्पिया ! जलथलय० दसद्धवन्नं मल्लं नागधरयंसि साहरह एगंच णं महं सिरिदामगंडं उवणेह,
ततेणंजलथलय० दसद्धवन्नेणं मल्लेणं नानाविहभत्तिसुविरइयं हंसमियमउरकोंचसारसचक्कवायमयणसालकोइलकुलोववेयं ईहामियजावभत्तिचित्तं महग्धं महरिहं विपुलं पुप्फमंडवं विरएह, तस्सणंबहुमज्झदेसभाएएगंमहं सिरिदामगंडंजाव गंधद्धणिं मुयंतं उल्लोयंसिओलंबेह २ पउमावतिं देविं पडिवालेमाणा२ चिट्ठह, ततेणंते कोडुबियाजाव चिट्ठति, ततेणंसापउमावती देवी कलं० कोडुबिए एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सागेयं नगरं सब्मितरबाहिरियं आसितसम्मज्जितोवलितंजाव पञ्चप्पिणंति, ततेणं सा पउमावती दोच्चंपिकोडुंबिय० खिप्पामेव लहुकरणजुत्तंजाव जुत्तामेव उवट्ठवेह, तते णं तेऽवि तहेव उवट्ठावेंति,
तते णं सा पउमावती अंतो अंतेउरंसि बहाया जाव धम्मियं जाणं दूरूढा, तए णं सा पउमावई नियगपरिवालसंपरिवुडा सागेयं नगरं मझंमज्झेणं निजति २ जेणेव पुक्खरणी तेणेव उवागच्छति २ पुक्खरणिं ओगाहइ २ जलमज्जणंजाव परमसूइभूया उल्लपडसाडया जातिं तत्थ उप्पलातिं जाव गेण्हति २ जेणेव नागघरए तेणेव पहारेत्थ गमणाए,
ततेणं पउमावतीएदासचेडीओ बहूओ पुप्फपडलगहत्थगयाओधूवकडुच्छुगहत्थगयाओ पिट्ठतो समनुगच्छंति, ततेणं पउमावती सविड्डिएजेणेव नागघरे तेणेव उवागच्छति २ नागघरयं अनुपविसति २ लोमहत्थगंजावधूवंडगति २ पडिबुद्धिं पडिवालेमाणी २ चिट्ठति,
ततेणं पडिबुद्धी हाए हत्थिखंधवरगतेसकोरंट जाव सेयवरचामराहिं हयगयरहजोहमहयाभडगचडकरपहकरेहिं साकेयनगरं० निग्गच्छति २ जेणेव नागधरे तेणेव उवागच्छति २ हत्थिखंधाओ पच्चोरुहति २ आलोए पणामं करेइ २ पुप्फमंडवं अणुपविसति २ पासति तं एगं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org