________________
१३८
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८४ उत्पलं-नीलोत्पलमित्यादि उत्पलकुष्ठं च-गन्धद्रव्यविशेष इति,
मू. (८५) तएणंसा मल्ली विदेहवररायकन्ना उम्मुक्कबालभावा जाव रूवेण जोव्वनेणय लावन्नेण य अतीव २ उक्किट्ठा उकिंक्रट्ठसरीरा जाया यावि होत्था,
ततेणं सा मल्ली देसूणवाससयजायाते छप्पिरायाणो विपुलेण ओहिणा आभोएमाणी २ विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिवइ, ततेणं सा मल्ली कोडुबि० तुब्बेणं देवा० असोगवणियाए एगं महं मोहणघरं करेह अनेगखंभसयसन्निविटुं,
-तस्सणंमोहणघरस्सबहुमज्झदेसभाएछगब्भघरएकरेह, तेसिणंगब्भघरगाणंबहुमज्झदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह २ जाव पच्चप्पिणंति, तते णं मल्ली मणिपेढियाए उवरि अप्पणो सरिसियं सरित्तयं सरिव्वयं सरिसलावन्नजोव्व- णगुणोववेयं कणगमई मत्थयच्छिष्टुं पउमुप्पलप्पिहाणं पडिमं करेति २ जं विपुलं असनं ४ आहारेतिततोमणुनाओ असन४ कल्लाकल्लिं एगमेगंपिंडंगहायतीसेकणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरति,
ततेणं तीसे कणगमतीए जाव मच्छयछिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ततो गंधे पाउब्भवति, से जहा नामए अहिमडेत्ति वा जाव एत्तो अनिट्टतराए अमनामतरए।
वृ.विदेहरायवरकन्न'त्तिविदेहा-मिथिलानगरीजनपदस्तस्या राजाकुम्भकस्तस्यवरकन्या या सा तथा, 'उक्किट्ठा उक्किट्ठसरीर'त्ति रूपादिभिरुत्कृष्टा, किमुक्तं भवति? -उत्कृष्टशरीरेति, 'देसूणवाससयजाय'त्ति देशोनं वर्षशतंजाताया यस्याः सा तथा, 'मोहणघरयं तिसम्मोहोत्पादक गृहं रतिगृहं वा 'गब्भघरए'त्ति मोहनगृहस्य गर्भभूतानि वासभवनानीति केचित् 'जालघरगति दादिमयजालकप्रायकुड्यं यत्र मध्यव्यवस्थितं वस्तु बहिः स्थितैश्यते,
___'से जहा नामए अहिमडे इव'त्ति स गन्धो यथेति दृष्टान्तोपन्यासे यादश इत्यर्थः नामए इत्यलङ्कारे अहिमृते-मृतसर्प सर्पकलेवरस्य गन्ध इत्यर्थः, अथवा अहिमृतं-सर्पकलेवरं तस्य यो गन्धः सोऽप्युपचारात् तदेव, इतिरुपदर्शने वा विकल्पे अथवा 'से जह'त्ति उदाहरणोपन्यासोपक्षेपार्थः, 'अहिमडेइव'त्तिअहिमृतकस्येव अहिमृतकमिववेति, यावत्करणादिदंश्यं-'गोमडेइ वा सुणगमडेइ वा दीवगमडेइ वा मज्जारमडेइ वा मणुस्समडेइ वा महिसमडेइ वा मूसगमडेइ वा आसमडेइ वा हस्थिमडेइ वा सीहमडेइ वा वग्घमडेति वा विगमडेइ वा दीवियमडेइ वा,' द्वीपिकः-चित्रकः किंभूते अहिकडेवरादौ किंभूतं वा तदित्याह-'मयकुहियविणट्ठदुरभिवावण्णदुब्भिगंधे' मृतं जीवविमुक्तमात्रं सत् यत् कुथितं-कोथमुपगतं तत् मृतकुथितमीषद्दुर्गन्धमित्यर्थः, तथा विनष्टं-उच्छनत्वादिभिर्विकारैः स्वरूपादपेतंसत्यहरभि-तीव्रतरदुष्टगन्धोपेतं तत्तथा व्यापन्नं-शकुनिश्र गालादिभिर्भक्षणाद्विरूपां बिभत्सामवस्थां प्राप्तं सद्यद् दुरभिगन्धंतीव्रतमाशुभगन्धं तत्तथा,ततः पदत्रयस्य कर्मधारयः,
तत्र तदेव वा 'किमिजालाउलसंसत्ते' कृमिजालैराकुलै:- व्याकुलैः आकुलं वा-सङ्कीर्णं यथा भवतीत्येवंसंसक्तं-सम्बद्धंयत्रतत्तथा, तत्रतदेववा असुइविलीणविगयबिभच्छदरिसणिज्जे अशुचि-अपवित्रमस्पृश्यत्वात् विलीनं-जुगुप्सासमुत्पादकत्वात् विकृतं-विकारवत्त्वात् बीभत्सं द्रष्टुमयोग्यत्वात् एवंभूतं दृश्यते इति दर्शनीयं, ततः कर्मधारयः, तत्र तदेव वा भवेतारूवेसिया'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org