________________
१४२
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८७ भरियमेवन्नं लंबोढं निग्गयग्गदंतं मिल्लालियजमलजुयलजीहं आऊसियवयणगंडदेसं चीणचिपिटनासियं विगयभुग्गभग्गभुमयं खञ्जोयगदित्तचक्खुरागं उत्तासणगं विसालवच्छं विसालकुच्छिं पलंबकुच्छिं पहसियपयलियपयडियगत्तंपणच्चमाणं अप्फोडतंअभिवयंतंअभिगजंतं बहुसो २ अट्टहासे विणिम्मुयंतं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासंखुरधारं असिंगहाय अभिमुहमावयमाणं पासंति।।
ततेणंतेअरहण्णगवजा संजुत्तानावावाणियगाएगचणं महंतालपिसायंपासंति तालजंघ दिवं गयाहिं बाहाहिं फुटसिरं भमरनिगरवरमासरासिमहिसकालगं भरियमेहवनं सुप्पणहं फालसरिसजीहं लंबोटुं धवलवट्टअसिलिट्ठतिक्खथिरपीणकुडिलदाढोवगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचवलफुरुफुरेंतनिल्लालियग्गजीहंअवयच्छियमहल्लविगयबीभत्सलालपगलंतरत्तातालुयं हिंगुलुयसगब्भकरदबिलंव अंजणगिरिस्स - -अग्गिजालुग्गिलंतवयणं आउसियअक्खचम्मउइटुंगंडदेसं चीणचिपिडवंकभग्गनासं रोसागयधम्मधर्मतमारुतनिहरखफरुसझुसिरं ओभुग्गनासियपुडं धाडुब्भडरइयभीसणमुहं उद्धमुहकन्नसक्कुलियमहंतविगयलोमसंखालगलंतचलियकन्नं पिंगलदिप्पंतलोयणं भिउडितडियनिडालं नरसिरमालपरिणद्धचिद्धं विचित्तगोणससुबद्धपरिकरं अवहोलंतपुप्फुयायंतसप्पविच्छुयगोधुंदरनउलसरडविरइयविचित्तवेयच्छमालियागं
. -भोगकूरकण्सप्पधमधमेंतलंबंतकन्नपूरंमज्जारसियाललइयखधंदित्तधुधुयंतधूयकयकुंतलसिरंघंटारवेणभीमभयंकरंकायरजणहिययफोडणंदित्तमट्टहासंविणिंम्मुयंतंवसारुहिरपूयमंसमलमवलिणपोच्चडतणुंउत्तासणयंविसालवच्छं पेच्छंताभिन्नणहमुह नयणकन्नवरवग्धचित्तकत्तीणिवसणं सरसरुहिरगयचम्मविततऊसवियबाहुजुयलं ताहि यखरफरुसअसिणिद्धअणिहदित्तअसुभअप्पियअमणुन अकंतवग्गूहि यतज्जयंतंपासंतितंतालिपिसायरूवंएजमाणं पासंति २भीयासंजायभया अन्नमन्नस्सकायंसमतुरंगेमाणा२बहूणंइंदाणयखंदाणयरुद्दसिववेसमणणागाणं भूयाण य जक्खाण य अज्जकोट्टकिरियाण य बहूणि उवाइयसयाणि ओवातियमाणा २ चिट्ठति, तएणं से अरहन्नए समणोवासएतं दिव्वं पिसायरूवं एजमाणं पासति २ अभीते अतत्ये अचलिए असंभंतेअनाउले अनुब्बिग्गेअभिन्नमुह-रागणयणवन्ने अदीनविमनमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमिं पमज्जति २ ठाणं ठाइ २ करयलओ एवं वयासी
नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कप्पति पारित्तए अहणं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पञ्चक्खाएयव्वेत्तिकट्ठ सागारं भत्तं पञ्चक्खाति, तते णं से पिसायरूवे जेणेव अरहन्नए समणोवासए तेणेव उवा०२ अरहन्नगं एवं वदासी-हंभो! अरहन्नगा अपात्थयपत्थियाजाव परिवज्जिया नो खलु कप्पति तव सीलव्वयगुणवेरमणपञ्चक्खाणे पोसहोववासातिं चालित्तए वा एवं खोभेत्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा, तं जति णं तुम सीलव्वयं जाव न परिचयसि तो ते अहं एवं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि २ सत्तट्टतलप्पमाणमेत्ताति उहुं वेहासं उव्विहामि २ अंतो जलंसि निच्छोलेमिजेणंतुमंअदुहट्टवसट्टे असमाहिपत्तेअकाले चेव जीवियाओ ववरोविज्ञ्जसि,
तते णं से अरहनते समणोवासए तं देवं मणसा चेव एवं वदासी- अहं णं देवाणु० !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org