SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं ८ १४३ अरहन्नए नामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्का केणइदेवंण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभेत्तए वा विपरिणामेत्तए वा तुमं णं जा सद्धा तं करेहित्तिकट्टु अभीए जाव अभिन्नमुहरागणयणवत्रे अदीनविमनमाणसे निच्चले निप्फंदे तुसिणीए धम्मज्झाणोवगते विहरति, तणं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोच्चंपि तच्चंपि एवं वदासी- हं भो अरहन्नगा !० अदीनविमनमाणसे निच्चले निप्फंदे तुसिणीए धम्मज्झाणोवगए विहरति, तते णं से दिव्वे पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासति २ पासित्ता बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति २ सत्तट्ठतलाई जाव अरहन्नगं एवं वदासी हं भो अरहन्नगा! अप्पत्थियपत्थिया नो खलु कप्पति तव सीलव्वय तहेव जाव धम्मज्झाणोवगए विहरति, तते णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ० चालित्तए वा० ताहे उवसंते जाव निव्विन्ने तं पोयवहणं सणियं २ उवरिं जलस्स ठवेति २ तं दिव्वं पिसायरूवं पडिसाहरइ २ दिव्वं देवरूवं विउव्वइ २ अंतलिक्खपडिवन्ने सखिंखिणियाइं जाव परिहिते अरहन्नगं स० एवं वयासी-हं भो ! अरहन्नगा ! धन्नोऽसि णं तुमं देवाणुप्पिया ! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया, एवं खलु देवाणुप्पिया ! सक्के देविंदे देवराया सोहम्मेकप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए बहूणं देवाणं मज्झगते महया सद्देणं आतिक्खति ४ - एवं खलु जंबूद्दीवे २ भारहे वासे चंपाए नयरीए अरहन्नए सम० अहिगयजीवाजीवे नो खलु सक्का केणति देवेण वा दानवेण वा निग्गंथाओ पावयणाओ चालित्तए वा जाव विपरिणामेत्तए वा, तते णं अहं देवाणु० ! सक्कस्स नो एयमट्टं सद्दहामि० तते णं मम इमेयारूवे अब्भत्थिए ५ गच्छामि णं अरहन्त्रयस्स अंतियं पाउब्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे नो पियधम्मे ? दढधम्मो नो दढधम्मे ? सीलव्वयगुणे किं चालेति जाव परिच्चयति नो परिपञ्चयतित्तिकट्टु, एवं संपेहेमि २ ओहिं पउंजामि २ देवाणु० ! ओहिणा आभोएमि २ उत्तरपुरच्छिमं २ उत्तरविउव्वियं० ताए उक्किट्ठाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि २ देवाणु० उवसग्गं करेमि, नो चेव णं देवाणुप्पिया भीया वा०, तं जणं सक्के देविंदे देवराया वदति सच्चे णं एसमट्टे तं दिट्टे णं देवाणुप्पियाणं इही जुई जसे जाव परक्कमे लद्धे पत्ते अभिसमन्नागए तं खामेमि णं देवाणु० ! खमंतु मरहंतु णं देवाणुप्पिया ! नाइजो २ एवं करणयाएत्तिकड्ड पंजलिउडे पायवडिए एयमहं विनएणं भुजो २ खामेइ २ अरहन्नयस्स दुवे कुंडलजुयले दलयति २ जामेव दिसिं पाउब्यूए तामेव पडिगए । वृ. 'संजत्तानावावाणियगा' सङ्गता यात्रा - देशान्तरगमनं संयात्रा तत्प्रधाना नौवाणिजकाः - पोतवणिजः संयात्रानौ वाणिजकाः 'अरहण्णगे समणोवासगे आवि होत्थ'त्ति न केवलमाढ्यादिगुणयुक्तः श्रमणोपासक श्चाप्यभूत्, 'गणिमंचे' त्यादि, गणिमं - नालिकेर पूगीफलादि यद् गणितं सत् व्यवहारे प्रविशति, धरिमं यत्तुलाधृतं सत् व्यवह्नियते, मेयं यत्सेतिकापल्यादिना मीयते, परिच्छेद्यं-यद् गुणतः परिच्छेद्यते-परीक्ष्यते वस्त्रमण्यादि, ‘समियस्स य’त्ति कणिक्कायाश्च 'ओसहाणं' ति त्रिकटुकादीनां 'भेसज्जाण य'त्ति पथ्यानामा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy