SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-१४ १९३ जेणेव कलायस्स मूसि० गिहे तेणेव उवागया, तते णं से कलाए मूसियारदारते पुरिसे एजमाणे पासति २ हट्टतुढे आसणाओ अब्भुटेति २ सत्तट्ठपदातिं अणुगच्छति २ आसणेणं उवनिमंतेति २ आसत्थे वीसत्ते सुहासणवरगए एवं व०-संदिसंतुणं देवाणु० ! किमागमणपओयणं?, ततेणं ते अब्भितरट्ठाणिजा पुरिसाकलायमूसिय० एवं व०-अम्हे णं देवाणु०! तवधूयं भदाए अत्तयं पोट्टिलंदारिय तेयलिपुत्तस्स भारियत्ताए वरेमो, तंजति णंजाणसि देवाणु० जुत्तं वापत्तं वा सलाहणिज्जंवा सरिसो वा संजोगो ता दिजउणं पोट्टिला दारिया तेयलिपुत्तस्स, ताभण देवाणु० ! किं दलामो सुक्कं ?, तते णं कलाए मूसियारदारए ते अभिंतरट्ठाणिज्जे पुरिसे एवं वदासी-एस चेवणं दे० ! मम सुंके जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति, ते ठाणिज्जे पुरिसे विपुलेणं असन ४ पुप्फवत्थ जाव मल्लालंकारेणं सक्कारेइ स०२ पडिविसजेइ, तएणं कलायस्सवि मूसिगिहाओ पडिनि०२ जेणेव तेयलिपत्ते अ० तेणव उवा०२ तेयलिपु० एयमटुं निवेयंति, तते णं कलादे मूसियदारए अन्नया कयाई सोहणंसि तिहिन्द खत्तमुहत्तंसि पोट्टिलंदारियंण्हायंसव्वालंकारभूसियंसीयंदुरूहइरत्ता मित्तणाइसंपरिवुडे सातो गिहातो पडिनिक्खमति २ सब्विड्डीएतेयलीपुरं मझमझेणंजेणेव तेतलिस्सकगिहे तेणेव उवा० २ पोट्टिलं दारियं तेतलिपुत्तस्स सयमेव भारपियत्ताए दलयति, तते णं तेतलिपुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासति २ पोट्टिलाए सद्धिं पट्टयं दुरूहति २ सेतापीतएहिं कलसेहिं अप्पाण मज्जावेति २ अग्गिहोमं करेति ३ पाणिग्गहणं करेति २ पोट्टिलाए भारियाए मित्तनाति जाव परिजणं विपुलेणं असनपानखातिमसातिमेणं पुप्फ जाव पडिविसजेति, ततेणं से तेतलिपुत्ते पोट्टिलाए भारियाएअनुरत्तेअविरत्तेउलालाइंजाव विहरति वृ.सर्वं सुगमं, नवरं 'कलाए'त्ति कलादो नाम्ना मूषिकारदारक इति पितृ-व्यपदेशेनेति, 'अभिंतरठाणिज्जेत्ति आभ्यन्तरानाप्तानित्यर्थः । . मू. (१४९) तते णं से कनगरहे राया रज्जे यरट्टे य बले य वाहणे य कोसे य कोट्ठागारे य अंतेउरे य मुच्छिते ४ जाते २ पुत्ते वियंगेति, अप्पेगइयाणं हत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुट्ठए छिंदतिएवं पायंगुलियाओपायंगुट्ठएवि कन्नसक्कुलीएविनासापुडाइंफालेतिअंगमंगातिं वियंगेति, ततेणंतीसे पउमावतीएदेवीए अन्नया पुव्वरत्ताव० अयमेयारूवेअब्भत्थिए समुप्पज्जित्था ४-एवं खलु कनगरहे राया रज्जे य जाव पुत्ते वियंगेति जाव अंगमंगाइं वियंगेति, तंजति अहंदारयंपयायामिसेयंखलुममंतंदारगंकनगरहस्सरहस्सियंचेव सारक्खमाणीए संगोवेमाणीए विहरित्तएत्तिकट्ठएवं संपेहेति २ तेयलिपुत्तंअमचंसद्दावेति २ एवंव०-एवं खलु देवा० ! कनगरहे राया रज्जे य जाव वियंगेति तंजति णं अहं देवाणु०! दारगं पयायामि ततेणं तुमंकनगरहस्स रहस्सियं चेव अनुपुव्वेणं सारक्खमाणे संगोवेमाणे संवड्डेहि, ततेणंसेदारए उम्मुक्कबालभावेजोव्वणगमणुप्पत्तेतवयममय भिक्खाभयणे भविस्सति, तते णं से तेयलिपुत्ते पउमावतीए एयमट्ठ पडिसुणेति २ पडिगए, तते णं पउमावतीय देवीए पोट्टिलाय अमच्चीएसयमेव गब्भंगेण्हति सयमेव परिवहति, ततेणंसा पउमावतीनवण्हंमासाणं जाव पियदंसणं सुरूवं दारगं पयाया, जरयणिं च णं पउमावती दारयं पयाया तं रयणिं च णं पोटिलावि अमची नवण्हं मासाणं विनिहायमावन्नं दारियं पयाया, [7 13 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy