SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१४/१४९ ततेणंसा पउमावती देवीअम्मधाइंसद्दावेति २ एवंव०-गच्छहणंतुमे अम्मो! तेयलिगिहे तेयलिपु०रहस्सिययंचेव सद्दावेह, ततेणंसाअम्मधाईतहत्तिपडिसुणेतिर अंतेउरस्सअवदारेणं निग्गच्छति २ जेणेवतेयलिस्स गिहे जेणेव तेयलिपुत्तेतेणेव उवा०२ करयल जावएवं वदासी-एवं खलु देवा०! पउमावती देवी सद्दावेति, तते णं तेयलिपुत्ते अम्मधातीए अंतिए एयमढं सोचा हट्ठ २ अम्मधातीएसद्धिं सातोगिहाओ निग्गच्छतिर अंतेउरस्स अवदारेणंरहस्सियंचेव अणुपविसति २ जेणेव पउमावती तेणेव उवाग० करयल० एवं व०-संदिसंतु णं देवाणुप्पिया ! जं मओए कायव्वं ?, तते णं पउमावती तेयलीपुत्तं एवं व० एवं खलु कनगरहे राया जाव वियंगेति अहं च णं देवा० ! दारगं पयाया तं तुमंणं देवाणु०! तंदारगंगेण्हाहि जावतवममय भिक्खाभायणेभविस्सतित्तिकट्टतेयलिपुत्तंदलयति, ततेणं तेयलिपुत्ते पउमावतीए हत्थातो दारगंगेण्हति उत्तरिजेणं पिहेति २ अंतेउरस्स रहस्सियं अवदारेणं निग्गच्छति २ जेणेव सए गिहे जेणेव पोट्टिला भारिया तेणेव उवा० २ पोट्टिलं एवं व०-एवं खलु देवाणु० ! कनगरहे राया रज्जे य जाव वियंगेति अयं चणं दारए कनगरहस्स पुत्ते पउमावईए अत्तए तेणं तुमं देवा०! इमंदारगंकनगरहस्सरहस्सियंचेवअणुपुव्वेणं सारक्खाहि यसंगोवेहि य संक्डेहिं यततेणं एस दारए उम्मुक्कबालभावे तव यममय फउमावतीए यआहारे भविस्सतित्तिकट्ठ पोट्टिलाए पासे निक्खिवति पोट्टिलाओ पासाओतं विणिहायमावन्नियंदारियं गेण्हति २ उत्तरिजेणं पिहेति २ अंतेउरस्स अवदारेणं अणुपविसति २ जेणेव पउमावती देवी तेणेव उवा०२ पउमावतीए देवीए पासे ठावेति २ जाव पडिनिग्गते। ततेणंतीसेपउमावतीए अंगपडियारियाओ पउमावइं देविं विनिहायमावन्नियंचदारियं पयायं पासंति २ त्ता जेणेव कनगरहे राया तेणेव०२ त्ता करयल० एवं व०-एवं खलु सामी! पउमावती देवी मइल्लियं दारियं पयाया, तते णं कनगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेति बहूणि लोइयाइं मयकिचाइं० कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडुबियपुरिसे सद्दावेति २ एवं व०-खिप्पामेव चारगसो० जाव ठितिपडियंजम्हाणं अम्हं एस दारए कनगरहस्स रज्जे जाएतं होउणं दारए नामेणं कनगज्झए जाव भोगसमत्थे जाते। . वृ. 'वियंगेइ'त्ति व्यङ्गयति विगतकर्णनाशाहस्ताद्यङ्गान् करोतीत्यर्थः, 'विइंतेति'त्ति विकृतन्तति छिनत्तीत्यर्थः, 'संरक्खमाणीय'त्ति संरक्षन्त्याः आपदः सङ्गोपयन्त्याः प्रच्छादनतः 'भिक्खा भायणे'त्ति भिक्षाभाजनमिव भिक्षाभाजनं तदस्माकं भिक्षोरिव निर्वाहकारणमित्यर्थः। मू. (१५०) तते णंसा पोट्टिला अन्नयाकयाई तेतलिपुत्तस्स अनिट्ठा ५ जायायाविहोत्था मेच्छइ यतेयलिपुत्ते पोट्टिलाए नामगोत्तमविसवणयाए, किं पुण दरिसणं वा परिभोगं वा?, तते णं तीसे पोट्टिलाए अन्नया कयाई पुव्वरत्त० इमेयारूवे ५ जाव समुप्पज्जित्था एवं खलु अहं तेतलिस्स पुट्विं इट्ठा ५ आसि इयाणिं अनिट्टा ५ जाया, नेच्छइ य तेयलिपुत्ते मम नामं जाव परिभोगंवा ओहयमणसंकप्पाजाव झियायति, तएणंतेतलिपुत्ते पोट्टिलंओहयमणसंकप्पंजाव झियायमाणं पासति २ एवं व-माणंतुमंदे० ! ओहयमणसं० तुमणं मम महानसंसि विपुलं असन ४ उवक्खडावेहि २ बहूणं समणमाहण जाव वणीमगाणं देयमाणी य दवावेमाणी य विहराहि, ततेणंसा पोट्टिला तेयलिपुत्तेणं एवं वुत्ता समाणा हट्ट० तेयलिपुत्तस्स एयमद्वं पडिसुणेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy