________________
श्रुतस्कन्धः -१, वर्गः, अध्ययनं -१४
२ कल्लाकल्लं महानसंसि विपुलं असन ४ जाव दवावेमाणी विहरति ।
वृ. 'पढमाए पोरुसीए सज्झाय' मित्यादौ यावत्करणादिदं द्रष्टव्यं - 'बीयाए पोसिसीए झाणं झियायइ तईयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ भायणवत्थाणि पडिलेहेइ भायणाणि पमज्जइ भायणाणि उग्गाहेइ २ जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छन्ति २ सुव्वयाओ अज्जाओ वंदन्ति नमंसन्ति २ एवं वयासी
इच्छामो णं तुभेहिं अब्भणुन्नाए तेयलिपुरे नयरे उच्चनीयमज्झियाइं कुलाई घर समुयाणस्स भिक्खायरियाए अडित्तए, अहासुई देवाणुप्पिया ! मा पडिबंधं, तए णं ताओ अज्जयाओ सुव्वयाहिं अज्जाहिं अब्मणुण्णायाओ समाणीओ सुव्वयाणं अज्जाणं अंतियाओ पडिस्सयाओ पडिनिक्खमिंति अतुरियमचवलमसंभंताए गतीए जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणीओ तेयलिपुरे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुयाणस्स भिक्खायरियं अडमाणीउत्ति
गृहेषु समुदानं - भिक्षागृहेषु समुदानं भिक्षा गृहसमुदानं तस्मै गृहसमुदानाय भिक्षाचर्यांभिक्षानिमित्तंविचरणंअटन्त्यः - कुर्वाणाः, 'अत्थि याइं भे' त्ति आइंति - देशभाषायं भेत्ति - भवतीनां, 'चुण्णजोए 'त्ति द्रव्यचूर्णानां योगः स्तम्भनादिकर्मकारी,
‘कम्मजोए’त्ति कुष्ठादिरोगहेतुः, 'कम्मजोए 'त्ति काम्पयोगः कमनीयताहेतुः, 'हियउड्डावणे' त्ति हृदयोड्डापनं चित्ताकर्षणहेतुः 'काउड्डावणे'त्ति कार्याकर्षणहेतुः 'आभिओगिए' त्ति पराभिभवनहेतुः 'वसीकरणे' त्ति वश्याताहेतुः 'कोउयकम्मे' त्ति सौभाग्यनिमित्तं स्नपनादि 'भूइकम्मे' त्ति मन्त्राभिसंस्कृतभूतिदानं ।
१९५
मू. (१५१) तेणं कालेणं २ सुव्वयाओ नामं अज्जाओ ईरियासमिताओ जाव गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुव्वाणुपुब्विं जेणामेव तेयलिपुरे नयरे तेणेव उवा० २ अहापडिरूवं उग्गहं उग्गिण्हंति २ संजमेण तवसा अप्पाणं भावेमाणीओ विहरंति, तते णं तासिं सुव्वयाणं अज्जाणं एगे संघाडए पढमाए पोरसीए सज्झायं करेति जाव अडमाणीओ तेतलिस्स गिहं अणुपविट्ठाओ,
तते णं सा पोट्टिला ताओ अज्जाओ एज्जमाणीओ पासति २ हट्ट० आसणाओ अब्भुट्टेति २ वंदति नम॑सति २ विपुलं अनिट्ठा ५ जाव दंसणं वा परिभोगं वा०, तंतुब्भेणं अज्जातो सिक्खियाओ बहुनायाओ बहुपढियाओ बहूणि गामागर जाव आहिंडह बहूणं राईसर जाव गिहातिं अणुपविसह तं अत्ति याइं भे अज्जाओ ! केइ कइंचि चुन्नजोए वा मंतजोगे वा कम्मणजोए वा हियउड्डावणे का काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइ-मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उवलद्धपुव्वे जेणाहं तेयलिपुत्तस्स पुनरवि इट्ठा ५ भवेज्जामि, तते णं ताओ अज्जाओ पोट्टिलाए एवं वृत्ताओ समाणीओ दोवि कन्ने ठाइंति २ पोट्टिलं एवं वदासी–अम्हे णं देवा० ! समणीओ निग्गंथीओ जाव गुत्तबंभचारिणीओ नो खलु कप्पइ अम्हं एयप्पयारं कन्नेहिवि निसामेत्तए, किमंग पुण उवदिसित्तए वा आयरित्तए दा ?, अम्हे गं तव देवा० ! विचित्तं केवलिपन्नत्तं धम्मं पडिकहिज्जामो,
ततेणं सा पोट्टिला ताओ अज्जाओ एवं व० - इच्छामि णं अज्जाओ! तुम्हें अंतिए केललिपन्नत्तं धम्मं निसामित्तए, तते णं ताओ अज्जाओ पोट्टिलाए विचित्तं धम्मे परिकहेति, तते णं सा पोट्टिला
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International