SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१४/१५१ धम्मं सोचा निसम्म हट्ट० एवं व०–सद्दहामिणं अजाओ! निग्गंथं पावयणंजाव से जहेयं तुब्भे वयह, इच्छामिणं अहं तुब्बं अंतिएपंचाणुव्वयाइंजाव धम्म पडिवज्जित्तए, अहासुहं, तएणं सा पोट्टिला तासिं अज्जाणंअंतिएपंचाणुव्वइयंजावधम्मपडिवज्जइ ताओ अजाओ वंदति नमंसति २ पडिविसजेति, तएशंसा पोटिल समणोवासिया जाया जाव पडिलाभेमाणी विहरइ मू. (१५२) ततेणंतीसे पोट्टिलाए अन्नयाकयाइ पुव्वरत्तावरत्तकालस० कुटुंबजागरियं० अयमेयारूवे अब्भत्थिते० एवं खलुं अहं तेतलि० पुब्बिं इट्ठा ५ आसि इयाणिं अनिट्ठा ५ जाव परिभोगंवा तं सेयं खलु मम सुव्वयाणं अजाणं अंतिए पव्वतित्तए, एवं संपेहेतिरकल्पाउ० जेणेवतेतलिपुत्ते तेणेव उवा०२ करयलपरि० एवं व०-एवं खलु देवाणुप्पिया! मए सुव्वयाणं अजाणं अंतिए धम्मे निसंतेजाव अब्भणुन्नाया पव्वइत्तए, तते णं तेयलिपुत्ते पोटिलं एवं व०-एवं खलु तुमं देवाणुप्पिए ! मुंडा पव्वइया समाणी कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववजिहिसितंजति णं तुमं देवा० ! ममं ताओ देवलोयाओ आगम्म केवलिपन्नत्ते धम्मे बोहिहि तोऽहं विसज्जेमि, अह णं तुमं ममं न संबोहेसितो ते न विसज्जेमि, तते णं सा पोट्टिला तेयलिपुत्तस्स एयमढें पडिसुणेति, तते णं तेयलिपुत्ते विपुलं असन ४ उवक्खडावेति २ मित्तणातिजावआमंतेइ २ जाव सम्माणेइ २ पोटिलं ण्हायं जाव पुरिससहस्सवाहणीयं सिअंदुरूहित्ता मित्तनाति जाव परिवुडे सविड्डिए जाव रवेणं तेतलीपुत्तस्स मज्झमझेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवा०२ सीयाओ पच्चोरुहति २ पोट्टिलं पुरतो कट्टु जेणेव सुव्वया अज्जा तेणेव उवागच्छति २ वंदति नमंसति २ एवं व०-एवं खलु देवा० ! मम पोट्टिला भारिया इट्ठा ५ एस णं संसारभउब्बिग्गा जाव पव्वतित्तए पडिच्छंतु णं देवा० । सिस्सिणिभिक्खं दलयामि, अहासुहं मा० प०, तते णं सा पोट्टिला सुव्वयाहिं अजाहिं एवं वुत्ता समाणा हट्ट० उत्तरपुर० सयमेव आभरणमल्लालंकारं ओमुयति २सयमेव पंचमुट्ठियं लोयं करेइ २ जेणेव सुव्वयाओ अजाओ तेणेव उवागच्छइ २वंदति नमंसति २ एवं व०-आलित्तेणं भंते ! लोए एवं जहा देवानंदा जाव एक्कारस अंगाइंबहूणिवासाणि सामन्नपरियागंपाउणाइ २ मासियाए संलेहणाए अत्ताणंझोसेत्ता सढि भत्ताई अत० आलोइयपडि० समाहिं पत्ता कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देववत्ताए उववन्ना। मू. (१५३) तते णं से कनगरहे राया अन्नया कयाई कालधम्मुणा संजुत्ते यावि होत्था, तते णं राईसर जाव नीहरणं करेंति २ अन्नमनं एवं व०-एवं खलु देवाणु०! कनगरहे राया रज्जे य जाव पुक्ते थियंगित्था, अम्हे णं देवा० ! रायाहीणा रायाहिट्ठिया रायाहीणकज्जा अयं च णं तेतली अमच्चे कनगरहस्स रन्नो सवठ्ठाणेसु सव्वभूमियासु लद्धभूमियासु लद्धपच्चए दिनवियारे सव्वकज्जवट्टावए याविहोत्था, तंसेयंखलुअम्हंतेतलिपुत्तंअमचं कुमारंजातित्तएत्तिकडअन्नमनस्स एयमद्वं पडिसुणेति २ जेणेव तेयलिपुत्ते अमच्चे तेणेव उवा०२ तेयलिपुत्तं एवं व०-एवं खलु देवाणु०! कनगरहे राया रज्जे यरज्जे यरटे यजाववियंगेइ, अम्हे यणं देवाणु०! रायाहीणा जाव रायाहीणकजा, तुमंचणं देवा०! कनगरहस्स रनो सव्वट्ठाणेसु जाव रज्जधुराचिंतए, तंजइणं देवाणु०! अत्ति केइ कुमारे रायलक्खणसंपन्ने अभिसेयारिहए तण्णं तुम अम्हं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy