________________
श्रुतस्कन्धः -१, वर्गः, अध्ययनं - १४
१९७
दलाहि, जाणं अम्हे महया २ रायाभिसेएणं अभिसिंचामो, तए णं तेतलिपुत्ते तेसिं ईसर० एतमठ्ठे पडिसुणेति २ कनगज्झयं कुमारं व्हायं जाव सस्सिरीयं करेइ २ त्ता तेसिं ईसर जाव उवणेति २ एवं व०-एस णं देवा० ! कनगरहसस रन्नो पुत्ते पउमावतीए देवीए अत्तए कनगज्झए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने मंए कणगरहस्स रन्नो रहसिययं संवड्डिए, एयं णं तुब्भे महया २ रायाभिसेएणं अभिसिंचह, सव्वं च तेसिं उट्ठाणपरियावणियं परिकहेइ ।
तते णं ते ईसर • कनगज्झयं कुमारं महया २ अभिसिंचंति । तते गं से कनगज्झए कुमारे राया जाए महया हिमवंतमलय० वण्णओ जाव रज्जं पसासेमाणे विहरइ । तते णं सा पउमावती देवी कनगज्झयं रायं सद्दावेति २ एवं व० - एस णं पुत्ता ! तव० रज्जे जाव अंतेउरे य० तुमं च तेतलिपुत्तस्स पहावेणं, तंतुमं णं तेतलिपुत्तं अमच्चं आढाहि परिजाणाहि सक्कारेहि सम्माणेहि इंतं अब्भुट्ठेहि ठियं पज्जुवासाहि वच्चंतं पडिसंसाहेहि अद्धासणेणं उवनिमंतेहि भोगं च से अनुवड्ढेहि, तते णं से कनगज्झए पउमावतीए तहत्ति पडि० जाव भोगं च से वड्डेति ।
वृ. 'रायहीणा' इत्यादि, राजाधीनाः राज्ञो दूरेऽपि वर्त्तमाना राजवशवर्त्तिन इत्यर्थः, राजाधिष्ठितास्तेन स्वयमध्यासिताः, राजाधीनानि - राजायत्तानि कार्याणि येषां ते वयं राजाधीनकार्याः 'सव्वं च से उट्ठाणपरियाणवियं' ति सर्वं च से-तस्य उत्थानं च - उत्पत्तिं परियापनिका च - कालान्तरं यावत् स्थितिरित्युत्थानपरियापनिकं तत्परिकथयतीति, 'वयंतं पडिसंसाहेहि 'त्ति विनयप्रस्तावात् व्रजन्तं प्रतिसंसाधय - अनुव्रज, अथवा वदन्तं प्रति संश्लाधय-साधूक्तं साध्वित्येवं प्रशंसां कुर्वित्यर्थः, भोगं - वर्त्तनं ।
मू. (१५४) तते णं से पोट्टिले देवे तेतलिपुत्तं अभिक्खणं २ केवलिपुन्नत्ते धम्मे संबोहेति, नो चेवणं से तेतलिपुत्ते संबुज्झति, तते णं तस्स पोट्टिलदेवस्स इमेयारूवे अब्भत्थिते ५ - एवं खलु कनगज्झए राया तेयलिपुत्तं आढाति जाव भोगं च संवड्डेति तते गं से तेतली अभिक्खणं २ संबोहिज्ज्रमाणेवि धम्मे नो संबुज्झति, तं सेयं खलु कनगज्झयं तेतलिपुत्तातो विष्परिणामेत्तएत्तिकट्टु एवं संपेहेति २त्ता कनगज्झयं तेतलिपुत्तातो विष्परिणामेइ ।
तते णं तेतलिपुत्ते कल्लं ण्हाते जाव पायच्छित्ते आसखंधवरगए बहूहिं पुरिसेहिं संपरिवुडे सातो गिहातो निग्गच्छति २ जेणेव कनगज्झए राया तेणेव पहारेत्थ गमणाए, तते णं तेतलि पुत्तं अमच्चं जे जहा बहवे राईसरतलवर जाव पभियओ पासंति ते तहेव आढायंति परिजाणंति अब्भुट्ठेति २ अंजलिपरिग्गहं करेति इट्ठाहिं कंताहिं जाव वग्गूहिं आलवेमाणा य संलवेमाणा य पुरतो य पिट्ठतो य पासतो य मग्गतो य समणुगच्छंति, तते णं से तेतलिपुत्ते जेणेव कनगज्झए तेणेव उवागच्छति, तते णं कनगज्झए तेतलिपुत्तं एज्ज्रमाणं पासति२नो आढाति नो परियाणाति नो अब्भुट्टेति अणाढायमाणे ३ परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कनगज्झयस्स रन्नो अंजलिं करेइ, तते णं से कनगज्झए राया अणाढायमाणे तुसिणीए परम्मुहे संचिट्ठति,
तते णं तेतलिपुत्ते कनगज्झयं विप्परिणयं जाणित्ता भीते जाव संजातभए एवं व०-२ रुट्टे णं ममं कनगज्झए राया हीणे णं मम कण्नज्झए राया अवज्झाएणं कणगज्झए, तं न नजइणं मम केणइ कुमारेण मारेहितित्तिकट्टु भीते तत्थे य जाव सणियं २ पच्चीसक्केति २ 'तमेव आसबंधं दुहेति २ तेतलिपुरं मज्झमज्झेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org