SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१४/१५४ तते णं तेयलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति नो परियाणंति नो अब्भुट्टेतिनो अंजलि० इट्ठाहिंजावनो संलवंति नो पुरओय पिट्ठओयपासओय समणुगच्छंति, ततेणं तेतलिपुत्ते जेणेव सए गिहे तेणेव उवागच्छति, जाविय से तत्थ बाहिरिया परिसा भवति, तं०-दासेति वा पेसेति वा भाइल्लएति वा सावि य णं नो आढाइ २, जाविय से अभितरिया परिसाभवति, तंदहापियाइवा मातातिवाजावसुण्हाति वा सावियणं वा नोववरोवित्तएत्तिकट्ट एवं संपेहेति २ तालउडं विसं आसगंसि पक्खिवति से य विसे नो संकमति, ततेणं से तेतलिपुत्ते नीलुप्पल जाव असिंखंधेओहरति, तत्थविय से धाराओपल्ला, तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति २ पासगं गीवाए बंधति २ रुक्खं दुरूहति २ पासं रुक्खे बंधति २ अप्पाणं मुयति तत्थवि य से रज्ज छिन्ना, तते णं से तेतलिपुत्ते महतिमहालयंसिलंगीवाएबंधति २ अत्थाहमतारमपोरिसियंसिउदगंसिअप्पाणंमुयति, तत्थवि से थाहे जाते, ततेणं से तेतलि० सुक्कंसि तणकूडंसि अगनिकायं पक्खिवति २ अप्पाणं मुयति तत्थवि यसे अगनिकाए विज्झाए, ततेणं से तेतली एवं व०-सद्धेयं खलु भो समणा वयंति सद्धेयंखलु भो माहणा वयंति सद्धेयं खलु भो समणा माहणा वयंति, अहं एगो असद्धेयं वयामि एवं खलु अहं सह पुत्तेहिं अपुत्ते को मेदं सद्दहिस्सति? सह मित्तेहिं अमित्ते को मेदं सद्दहिस्सति?, एवं अत्थेणं दारेणंदासेहिं परिजणेणं, एवं खलु तेयलिपुत्तेणं अ० कनगज्झएणं रन्ना अवज्झाएणं समाणेणं तेयलिपुत्ते तालपुडगे विसे आसगंसि पक्खित्ते सेविय नो कमति को मेयं सद्दहिस्सति ?, तेतलिपुत्ते नीलुप्पल जाव खंधंसि ओहरिए तत्थविय से धारा ओपल्ला को मेदं सद्दहिस्सति ?, तेतलिपुत्तस्स पासगंगीवाएबंधेत्ता जाव रज्जू छिन्ना को मेदं सद्दहिस्सति?, तेतलिपुत्ते महासिलयंजावबंधित्ताअत्थाह जावउदगंसिअप्पामुक्केतत्थवियणंथाहेजाएको मेयंसद्दहिस्सति तेतलिपुत्ते सुक्कंसि तणकूडे अग्गी विज्झाए को मेदं सद्द०?, ओहतमणसंकप्पे जाव झियाइ तते णं से पोट्टिले देवे पोट्टिलारूवं विउव्वति २ तेतलिपुत्तस्स अदूरसामंते ठिच्चा एवं व०-हं भो ! तेतलिपुत्ता ! पुरतो पवाए पिओ हस्थिभयं दुहओ अचक्खुफासे मज्झे सराणि वरिसयंति गामे पलिते रन्ने झियाति रन्ने पलिते गामे झियाति आउसो ! तेतलिपुत्ता ! कओ वयामो?, ततेणं से तेतलिपुत्ते पोट्टिलं एवंवयासी-भीयस्स खलु भो! पव्वजा सरणंउक्कंद्वियस्स सद्देसगमणंछुहियस्सअन्नंतिसियस्स पाणं आउरस्सभेसजंनाइयस्सरहस्संअभिजुत्तस्सपञ्चयकरणं अद्धाणपरिसंतस्स वाहणगमणंतरिउकामस्स पवहणंकिञ्चं परंअभिओजितुकामस्स सहायकिचं खंतस्स दंतस्स जितिंदियस्स एत्तो एगमवि न भवति, तते णं से पोट्टिले देवे तेयलिपुत्तं अमचं एवं व०-सुटु णं तुमं तेतलिपुत्ता ! एयमद्वं आयाणिहित्तिकट्ठ दोच्चंपि एवं वयइ २ जामेव दिसंपाउन्भूए तामेव दिसिं पडिगए। वृ. 'रुद्रुण मित्यादौ हीनोऽयं ममप्रीत्येति गम्यते, अपध्यातो-दुष्टचिन्तावान्ममेति०. ममोपरि कनकध्वजः, पाठान्तरेण दुध्यातोऽहं-दुष्टाचिन्ताविषयीकृतोऽहं कनध्वजेन राज्ञा, तत्-तस्मान्न ज्ञायते केनापिकुमारेण-विरूपमारणप्रकरणमारयिष्यतीति खंधंसि उवहरइ'इति स्कन्धे उपहरति विनाशयतीति धारा ओपल्लत्ति अपदीर्णा कुण्डीभूतेत्यर्थः, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy