________________
१९२
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१३/१४७
तिरश्चां देशविरतिरेव, इहार्थे गाथे॥१॥ “तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसिं।
सुव्वइ बहुयाणंपिहु महव्वयारोहणं समए॥ ॥२॥ न महव्वयसब्मावेविचरणपरिणामसम्भवो तेर्सि।
न बहुगुणाणंपिजओ केवलसंभूइपरिणामो॥" इति
-इह यद्यपि सूत्रे उपनयो नोक्तः तथाऽप्येवं द्रष्टव्यः॥१॥ “संपन्नगुणोविजओ सुसाहुसंसग्गिवज्जिओ पायं ।
पावइ गुणपरिहाणीं दद्दुरजीवोव्व मणियारो ॥"ति, ॥२॥ "तित्थयरवंदणत्थं चलिओ भावेण पावए सग्गं ।
जह दगुरदेवेणं पत्तं वेमाणियसुरत्तं ॥" श्रुतस्कन्ध ः १ - अध्ययनं-१३ - समाप्तम्
( अध्ययनं-१४ तेतलिपुत्रं ) वृ.अथ चतुर्दशज्ञातं विवियते-अस्यचायंपूर्वेण सहाभिसम्बन्धः-पूर्वस्मिन् सतांगुणानां सामग्रयभावे हानिरूक्ता, इह तु तथाविधसामग्रीसद्भावे गुणसम्पदुपजायते इत्यभिधीयते, इत्येवंसम्बद्धमिदम्
__ मू. (१४८) जतिणंभंते ! तेरसमस्स ना० अयमढे पन्नत्ते चोद्दसमस्स के अटे पन्नते?, एवं खलु जंबू ! तेणं कालेणं २ तेयलिपुरं नाम नगरं पमयवणे उजाणे कणगरहे राया, तस्स णं कनगरहस्स पउमावती देवी, तस्स णं कनगरहस्स तेयलिपुत्ते नामं अमचे सामदंड० तत्थ णं तेयलिपुरे कलादे नाम मूसियारदारए होत्था अड्डे जाव अपरिभूते, तस्स णं भद्दा नाम भारिया, तस्स णं कलायस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोट्टिला नामं दारिया होत्था रूवेण जोव्वणणं य लावन्नेण उक्किट्ठा २,
___-तते णं पोट्टिला दारिया अन्नदा कदाह पहाता सव्वालंकरविभूसिया चेडियाचक्कवालसंपरिवुडा उप्पिं पासायवरगया आगासतलगंसि कणगमएणं तिंदूसएणं कीलमाणी २ विहरति,
इमं च णं तेयलिपुत्ते अमच्चे बहाए आसखंधवरगए महया भडचडगरआसवाहणियाए निज्जायमाणेकलायस्स मूसियारदारगस्सगिहस्सअदूरसामंतेणं वीतियवयति, ततेणंसेतेयलिपुत्ते मूसियारदारगगिहस्सअदूरसामंतेणं वीतीवयमाणे २ पोट्टिलंदारियं उपिंपासायवरगयं आगासतलगंसि कणगतिंदूसएणं कीलमाणीं पासतिर पोट्टिलाएदारियाए स्वेय ३ जावअन्झोववन्ने कोडुंबियपुरिसे सद्दावेति २ एवं व०-एस णं देवा० ! कस्स दारिया किनामधेजा?,
ततेणंकोडुंबियपुरिसेतेयलिपुत्तंएवंवदासी-एसणं सामी! कलायस्समूसियारदारयस्स धूताभदाए अत्तयापोट्टिलानामंदारिया रूवेणयजाव सरीरा, ततेणंसेतेयलिपुत्तेआसवाहणियाओ पडिनियत्ते समाणे अभितरट्ठाणिज्जे पुरिसे सद्दावेति २ एवं व०-गच्छह णं तुब्भे देवाणुप्पिया! कलादस्स मूसियार० धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह,
तते णं ते अभंतरहाणिज्जा पुरिसा तेतलिणा एवं वुत्ता समाणा हट्ठ० करय० तहत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org