________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-१३ सणियं २ उत्तरइजेणेव रायमग्गे तेणेव उवा० २ ताए उक्किट्ठाए ५ दगुरगईए वीतियमाणेजेणेव ममं अंतिए तेणेव पहारेत्य गमणाए,
इमंचणं सेणिए राया भंभसारेण्हाए कयकोउय० जाव सव्वालंकारविभूसिएहत्थिखंधवरगए सकोरंटमल्लदामेणंछत्तेणं० सेयवरचामरा० हयगयरह० महया भडचडगर० चाउरंगिणीए सेनाए सद्धिं संपरिवुडे मम पायवंदते हव्व मागच्छति, तते णं से दगुरे सेणियस्स रन्नो एगेणं आसकिसोरएणं वामपाएणं अक्कंते समणे अंतनिग्घातिए कते यावि होत्था, तते णं से दुहुरे अत्थामे अबले अवीरिए अपुरिसकारपरक्कमे अधारणिज्जमितिकट्ठ एगंतमवक्कमति० करयलपरिग्गहियं० नमोऽत्थुणंजाव संपत्ताणं नमोऽत्थुणंममधम्मायरियस्सजावसंपाविउकामस्स पुब्बिंपियणंमएसमणस्स भगवतो महावीरस्स अंतिएथूलए पाणातिवाए पञ्चक्खाएजाव थूलए परिग्गहे पच्चक्खाए,
-तं इयाणिपि तस्सेव अंतिए सव्वं पाणातिवायं पञ्चक्खामि जाव सव्वं परि० पच्च० जावजीवं सव्वं असण ४ पच्च० जावजीवं जंपिय इमं सरीरं इ8 कंतं जाव मा फुसंतु एयंपिणं चरिमेहिं ऊसासेहिं वोसिरामित्तिकट्ट, तएणं से दुदुरे कालमासे कालं किच्चा जाव सोहम्मे कप्पे दुगुरवडिंसए विमाणे उववायसभाए ददुरदेवत्ताए उववन्ने, एवं खलु गो० ! दुहुरेणं सा दिव्वा देविड्डी लद्धा३। दुहुरस्सणंभंते! देवस्स केवतिकालंठिई पण्णत्ता?, गो०! चत्तारिपलिओवमाई ठिती पं०, सेणं दगुरे देवे० महाविदेहे वासे सिज्झिहिति बुज्झि० जाव अंतं करेहिइ य।
एवं खलु समणेणं भग० महावीरेणं तेरसमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि
वृ. 'सत्थकोसे'त्यादि, शस्त्रकोशः-क्षुरनखरदनादिभाजनं सहस्ते गतः-स्थितो येषां ते तथा, एवे सर्वत्र, नवरं शिलिकाः-किराततिक्तकादितृणरूपाः प्रततपाषाणरूपा वा शस्त्रतीक्ष्णीकरणार्थाः, तथा गुटिका-द्रव्यसंयोगनिष्पादितगोलिकाः ओषधभेषजे तथैव ‘उव्वलणेही'त्यादि उद्वेलनानि-देहोपलेपनविशेषाः यानि देहाद्धस्तामर्शनेनापनीयमानानि मलादिकमादायोद्वलंतीति उद्वर्त्तनानि-तान्येव विशेषस्तु लोकारूढिसमवसेय इति, स्नेहपानानि-द्रव्यविशेषपक्वघृतादिपानानि वमानानि प्रसिद्धानि विरेचनानि-अधोविरेकाः स्वेदनानि-सप्तधान्यकादिभिः अवदहनानि-दम्भनानिअपस्नानानि-स्नेहापनयनहेतुद्रव्यसंस्कृतजलेन स्नानानि अनुवासनाः-चर्मयन्त्रप्रयोगेणापानेन जठरे तैलविशेषप्रवेशनानि बस्तिक- माणिचर्मवेष्टनप्रयोगेण शिरःप्रभृतीनांस्नेहपूरणानि गुदेवावत्यादिक्षेपणानिनिरुहा-अनुवासना एव केवलं द्रव्यकृतो विशेषः।
शिरोवेधा-नाडीवेधनानि रुधिरमोक्षणानीत्यर्थःतक्षणानि त्वचःक्षुरप्रादिनातनूकरणानि प्रक्षणानि-इस्वानि त्वचो विदारणानि शिरोबस्तयः-शिरसि बद्धस्य चर्मकोशस्य संस्कृततैलापूरलक्षणाः, प्रागुक्तानि बस्तिकर्माणि सामान्यानि अनुवासनानिरुहशिरोबस्तयस्तु तद्भेदाः, तर्प-णानि-स्नेहद्रव्यविशेषैर्वृहणानिपुटपाकाः-कुष्ठिकानां कणिकावेष्टितानामग्निनापचनानि अथवा पुटपाकाः-पाकविशेषनिष्पन्नाऔषधविशेषाःछल्लयो-रोहिणीप्रभृतयःवल्लयो-गुडूचीप्रभृतयः कन्दादीनि प्रसिद्धानि, एतैरिच्छन्ति एकमपि रोगमुपशमयितुमिति, ___निबद्धाउए'त्ति प्रकृतिस्थित्यनुभागबन्धापेक्षया 'बंधपएसिए'त्ति प्रदेशबन्धापेक्षयेति 'अंतनिग्याइए'त्तिनिर्घातितान्तः, 'सव्वंपाणाइवायं पच्चक्खामि' इत्यनेन यद्यपिसर्वग्रहणंतथापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org