SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१३/१४७ जेणेव नंदस्स० गिहे तेणेव उवा० २ नंदस्स सरीरं पासंति, तेसिं रोयायंकाणं नियाणं पुच्छंति नंदस्स ० बहूहिं उव्वलणेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुवासणेहि य वत्तिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिरावेढेहि यतप्पणाहिय पुढवाएहि य छल्लीहि य वल्लीहि य मूलेहिय कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि यओसहेहि य भेसजेहि य इच्चंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामित्तए, नो चेव णं संचाएति उवसामेत्तए, तते णं ते बहवे वेज्जा य ६ जाहे नो संचाएंति तेसिं सोलसण्हं रोगाणं एगमवि रोगा० उव० ताहे संतातंता जाव पडिगया।ततेणं नंदे तेहिं सोलसेहिं रोयायंकेहिं अभिभूतेसमाणे नंदापोक्खरणीएमुच्छिए४तिरिक्खजोणिएहिं निबद्धाउतेबद्धपएसिए अदुहट्टवसट्टे कालमासे कालं किच्चा नंदाए पोक्खरणीए ददुरीए कुच्छिसिं दुहुरत्ताए उववन्ने। तए णं नंदे दगुरे गब्भाओ विणिम्मुक्के समाणे उम्मुक्कबालभावे विन्नायपरिणयमित्ते जोव्वणगमणुपत्ते नंदाए पोक्खरणीए अभिरममाणे २ विहरति, तते णं नंदाए पोक्खरणीए बहू जणेण्हायमाणोयपियइय पाणियंचसंवहमाणो अन्नमनस्स एवामातिक्खति ४ धन्नेणंदेवाणुप्पिया नंदे मणियारे जस्स णं इमेयारूवा नंदा पुक्खरणी चाउक्कोणा जाव पडिरूवा जस्स णं पुरत्तिमिल्ले वनसंडे चित्तसभा अनेगखंभ० तहेव चत्तारि सहाओ जाव जम्मजीवियफले, ततेणं तस्स (रस्सतं अभिक्खणं २ बहुजणस्स अंतिए एयंटुं सोचा निसम्म इमेयायवे अब्भत्थिए ६-सेकहिंमन्ने मए इमेयारूवे सद्दे निसंतपुव्वेत्तिकट्ठसुभेणंपरिणामेणंजावजाइसरणे समुप्पन्ने, पुव्वजातिं सम्मं समागच्छति, तते णं तस्स दगुरस्स इमेयारूवे अब्भत्थिए ५-एवं खलु अहं इहेव रायगिहे नगरे नंदे नाम मणियारे अड्डे। तेणंकालेणं तेणं समएणं समणे भगवंम० समोसढे, तएणंसमणस्स भगवओ० अंतिए पंचाणुव्वइए सत्तसिक्खावइए जाव पडिवन्ने, तए णं अहं अन्नया कयाई असाहुदंसणेण य जाव मिच्छत्तं विप्पडिवन्ने, तएणंअहं अन्नयाकयाईगिम्हे कालसमयंसिजाव उवसंपज्जित्ताणविहरामि, एवंजहेव चिंता आपुच्छणा नंदापुक्ख० वनसंडा सहाओतंचेव सव्वंजाव नंदाए पु० दगुरत्ताए उववन्ने, तंअहोणंअहं अहन्ने अपुन्ने अकयपुग्ने निग्गंथाओ पावयणाओ नढे भट्ठे परिभद्रुतं सेयं खलु ममं सयमेव पुव्वपडिवन्नातिं पंचाणुव्वयाति० उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेतिर पुव्वपडिवन्नातिं पंचाणुव्वयाइं० आरुहेति २ इमेयारूवं० अभिग्गहं अभिणिग्हति-कप्पइ मे जावजीवंछटुंछट्टेणं अनि० अप्पाणं भावमाणस्स विहरित्तए, छट्ठस्सवियणं पारणगंसि कप्पइमे नंदाए पोक्खरणीए परिपेरंतेसु फासुएणं ण्हाणोदएणं उम्मद्दणोलोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए, इमेयारूवं अभिगगह अभिगेण्हति, जावजीवाए छटुंछटेणं जाव विहरति तेणंकालेणं२ अहंगो०! गुणसिलए समोसढे परिसा निग्गया, तएणनंदाएपुक्खरिणीए बहुजणो ण्हाय० ३ अन्नमन्नं० जाव समणे ३ इहेव गुणसिलए०, तं गच्छामोणं देवाणु० समणं भगवं० वंदामोजाव पज्जुवासामोएयं मे इह भवे परभवेयहियएजाव अणुगामियत्ताए भविस्सइ, तए णं तस्स दुरस्स बहुजणस्स अंतिए एयमढे सोचा निसम्म० अयमेयारूवे अब्भत्थए ५ समुप्पज्जित्था-एवं खलु समणे० तं गच्छामि णं वंदामि० एवं संपेहेति २ नंदाओ पुक्खरणीओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy