________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-२ पूरयतिपाठान्तरेणभोजनपिटके करोतिअशनादीनि 'लाञ्छितं' रेखादिदानतोमुद्रितंकृतमुद्रादिगुद्रं 'उल्लंछेइ'त्ति विगतलाञ्छनं करोति परिवेशयति'भोजयति,
_ 'आवियाइंति अपिःसंभावनेआइंतिभाषायांअरेः-शत्रौर्वेरिणः-सानुबन्धशत्रुभावस्य प्रत्यनीकस्य-प्रतिकूलवृत्तेःप्रत्यमित्रस्य-वस्तु २ प्रति अमित्रस्य धन्नस्सत्ति कर्मणिषष्ठी उच्चारप्रश्रवणं कर्तृणमित्यलङ्कारे 'उव्वाहित्य'त्ति उद्बाधयतिस्म, एहि तावे'त्यादि, आगच्छ तावदिति भाषामात्रेहेविजय! एकान्तं-विजन मपक्रमामो-यामः 'जेणं'ति येनाहमुच्चारादिपरिष्ठाषयामीति 'छंदेणं'ति अभिप्रायेण यथारूचीत्यर्थः।
मू. (५२) ततेणंसा भद्दासत्थवाहीपंथयस्सदासचेडयस्सअंतिएएयमद्वंसोचा आसुरुत्ता रुट्ठा जाव मिसिमिसेमाणा धन्नस्स सत्थवाहस्स पओसमावजति,
ततेणं से धन्ने सत्यवाहे अन्नया कयाइं मित्तनातिनियगसयणसंबंधिपरियणेणं सएणय अत्थसारेणं रायकजातो अप्पाणं मोयावेति २ चारगसालाओ पडिनिक्खमति २ जेणेव अलंकारियसभा तेणेव उवागच्छति २ अलंकारियकम्मं करेति २ जेणेव पुक्खरिणी तेणेव उवागच्छति २ अह धोयट्टियं गेहति पोखरिणी ओगाहति २ जलमजणं करेति २ ण्हाए कयबलिकम्मे जाव रायगिहं नगरं अणुपविसति २ रायगिह० मझमज्झेणं जेणेव सए गिहे तेणेव पधारेत्थ गमणाए। ततेणंतं धन्न एजमाणं पासित्ता रायगिहे नगरे बहवे नियगसेडिसत्थवाहपभितओ आढ़ति परिजाणंति सक्कारेति सम्मा० अब्भु० सरीरकुसलं पुच्छंति।
ततेणं से धन्ने जेणेव सए गिहे तेणेव उवागच्छति २ जाविय से तत्थ बाहिरिया परिसा भवति तं०-दासाति वा पेस्साति वा भियगाइवाभाइल्लागइवा, सेवियणंधण्णं सत्थवाहं एजंतं पासति २ पायवडियाएखेमकुसलंपुच्छंति, जावियसेतत्थअभंतरिया परिसाभवतितं०-मायाइ वापियाइवाभायातिवा भगिणीतिवा, सावियणंधन्नंसत्थवाहं एजमाणं पासति २ आसाणाओ अब्भुटेति २ कंठाकंठियं अवयासिय बाहप्प-मोक्खणं करेति,
तते णं से धन्ने सत्यवाहे जेणेव भद्दा भारिया तेणेव उवागच्छति, तते णं सा भद्दा धन्नं सत्थवाह एज्जमाणंपासति पासित्ता नो आढाति नो परियाणातिअणाढायमाणी अपरिजाणमाणी तुसिणीया परम्मुही संचिट्ठति, ततेणंसेधन्नेसत्तवाहेभदंभारियंएवंवदासी-किवंतुभंदेवाणुप्पिए नतुट्ठी वान हरिसे वा नाणंदे वाजंमएसएणं अत्थसारेणं रायकजातो अप्पाणं विमोतिए, ततेणं साभदाधन्न सत्यवाहं एवं वदासी-कहनं देवाणुप्पिया! ममतुट्टी वा जाव आणंदे वा भविस्सति जेणं तुममम पुत्तघायगस्सजाव पञ्चामित्तस्सततो विपुलातो असण०४ संविभगं करेसि, ततेणं से धन्ने भदंएवं वदासी नोखलुदेवाणुप्पिए! धम्मोति वातवोत्ति वा कयपडिकइया वा लोगजत्ताति वा नायएति वा घाडिएति वा सहाएति वा सुहितिवा लतो विपुलातो असण० ४ संविभागे कए नन्नत्य सरीरचिंताए,
तते णं सा भद्दा धन्नेणं सत्थवाहेणं एवं वुत्ता समाणी हट्ट जाव आसणातो अब्भुढेति कंठाकंठिंअवयासेतिखेमकुसलंपुच्छति २ ण्हायाजाव पायच्छित्ता विपुलार्तिभोगभोगाइंभुंजमाणी विहरति । ततेणं से विजएतक्करे चारगसालाएतेहिं बंधेहिं कसप्पहारेहि यजावतण्हाए यछुहाए 177
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org