SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/२/५१ सत्यवाहस्स उवणेहि, ततेणं से पंथए भद्दाए सत्यवाहीए एवं वुत्ते समाणे हट्टतुढे तंभोयणपिंडयं तंच सुरभिवरवारिपडिपुनं दगवारयं गेण्हति २ सयाओ गिहाओ पडिनिक्खमति २ -रायगिहे नगरे मझमझेणंजणेवचारगसालाजेणेवधन्ने सत्थवाहे तेणेव उवागच्छति २ भोयणपिडयं ठावोति २ उल्लंछति २ त्ता भायणाइंगेण्हति २ भायणाइंधोवेति २ हत्थसोयं दलयति २ धन्नं सत्यवाहं तेणं विपुलेणं असण०४ परिवेसति, तते णं से विजए तक्करे धन्नं सत्थवाहं एवं वदासी-तुमण्णं देवाणुप्पिया! मम एयाओ विपुलातो असण०४ संविभागं करेहि, ततेणं से धन्ने सत्थवाहे विजयंतकरंएवं वदासी ___ अवियाइंअहं विजया! एयंविपुलं असणं४ कायाणंवासुणगाणं वादलएजा उक्कुरुडियाए वाणंछड्डेजा नोचेवणंतवपुत्तधायगस्सपुत्तमारगस्सअरिस्स वेरियस्स पडिणीयस्स पच्चामित्तस्स एत्तो विपुलाओ असण०४ संविभागं करेजामि, तते णं से धण्णे सत्थवाहे तं विपुलं असणं ४ आहारेति २ तं पंथयं पडिविसजेति, ततेणं से पंथए दासचेडे तं भोयणपडिगं गिण्हति २ जामेव दिसिं पाउब्भूते तामेव दिसिं पडिगए, तते णं तस्स धन्नस्स तं विपुलं असणं ४ आहारियस्स समाणस्स उच्चारपासवणे णं उव्वाहित्था, तते णंछन्ने विजयंतक्करं एवं वदासी एहि ताव विजया ! एगंतमवक्कमामो जेणं अहं उच्चारपासवणं परिहवेमि, तते णं से विजए तकरे धन्नं सत्यवाहं एवं वयासी-तुब्भं देवाणुप्पिया ! विपुलं असणं ४ आहारियस्स अस्थि उच्चारे वा पासवणे वा ममन्नं देवाणुप्पिया! इमेहिं बहूहिं कसप्पहारेहिय जाव लयापहारेहि यतण्हाएयछुहाए य परब्भवमाणस्सणस्थि केइ उच्चारे वा पासवणे वातंछंदेणं तुमं देवाणुप्पिया एगते अवक्कमित्ता उच्चारपासवणंपरिट्ठवेति, ततेणंसेधण्णे सत्यवाहे विजएणं तकरेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति, तते णं से धन्ने सत्यवाहे मुहुत्तंतरस्स बलियतरागं उच्चारपासवणेणं उव्वाहिजमाणे विजयं तक्करं एवं वदासी-एहि ताव विजया ! जाव अवक्कमो, ततेणं से विजए धन्नं सत्थवाहं एवं वदासी-जइणं तुमं देवाणुप्पिया! ततो विपुलाओ असण०४ संविभागं करेहि ततोऽहं तुमेहिं सद्धिं एगंतं अवक्कमामि, ततेणं से धन्ने सत्थवाहे विजयं एवं वदासी अहन्नं तुब्भं ततो विपुलाओ असण० ४ संविभागं करिस्सामि, तते णं से विजए धन्नस्स सत्यवाहसस एयमढेपडिसुपणेति, ततेणंसे विजए धन्नेणंसद्धिं एगते अवक्कमेति उच्चारपासवणं परिहवेति आयंते चोक्खे परमसुइभूए तमेव ठाणं उवसंकमित्ताणं विहरति । ततेणं सा भद्दा कल्लं जाव जलते विपुलं असणं ४ जाव परिवेसेति, तते णं से धन्ने सत्थवाहे विजयस्स तक्करस्स ततो विपुलाओ असण० ४ संविभगं करेति, तते णं से धन्ने सत्यवाहे पंथयंदासचेडं विसजेति, ततेणं से पंथए भोयणपिडयं गहाय चारगाओ पडिनिक्खमति २ रायगिहनगरमझमज्झेणंजेणेवसएगेहेजेणेव भद्दा भारिया तेणेव उवागच्छइत्ता भई सत्यवाहिणिं एवं वायासी-एवं खलु देवाणुप्पिए! धन्ने सत्यवाहे तव पुत्तघायगस्स जाव पच्चामित्तस्स ताओ विपुलाओ असण० संविभागं करेति। वृ. 'लहुस्सगंसित्ति लघुः स्व-आत्मा स्वरूपं यस्य स लघुस्वकः-अल्पस्वरूपः राज्ञि विषये अपराधो राजापराधस्तत्र ‘संप्रलप्तः' प्रतिपादितः पिशुनैरिति गम्यते। 'भोयणपडिय'त्ति भोजनस्थालाद्याधारभूतं वंशमयंभाजनंपिटकंतत्करोति, सज्जकरोतीत्यर्थः, पाठान्तरेण भरेइ'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy