SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-२ "पिणद्धगेवेज्जाबद्धआविद्धविमलवरचिंधपट्टा" पिनद्धानि-परिहितानिग्रैवेयकाणि-ग्रीवारक्षाणि वैस्ते तथा, बद्धो गाढीकरणेन आविद्धः-परिहितो मस्तके विमलो वरचिह्नपट्टो यौस्ते तथा ततः कर्मधारयः 'गहियाउहपहरणा' गृहीतान्यायुधानि प्रहरणाय- प्रहारदानाय यैस्ते तथा, अथवाऽऽयुधप्रहरणयोः क्षेप्याक्षेप्यकृतो विशषः, 'ससक्खं'ति ससाक्षि ससाक्षिणोऽध्यक्षान् विधायेत्यर्थः। मू. (५०) तते णं ते नगरगुत्तिया विजयस्स तक्करस्स पयमग्गमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छंति२ मालुयाकच्छयंअणुपविसंति २ विजयंतकरंससक्खंसहोढं सगेवेजं जीवग्गाहं गिण्हंति २ अट्ठिमुट्ठिजाणुकोप्परपहारसंभग्गमहियगत्तं करेंति २ अवउडाबन्धणं करेंति २ देवदिन्नगस्स दारगस्स आभरणं गेहंति २ विजयस्स तक्करस्स गीवाए बंधंति २ मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेव रायगिहे नगरे तेणेव उवागच्छंति २ रायगिहं नगरं अनुपविसंति २ रायगिहे नगरे सिंघाडगतियचरक्कचच्चरमहापहपहेसु कसप्पहारे यलयप्पहारेय छिवापहारे य निवाएमाणा २ छारं च धूलिं च कयवरं च उवरिं पक्किरमाणा २ महया २ सद्देणं उग्धेसेमाणा एवं वदंति-एसणं देवाणुप्पिया! विजए नामंतक्करेजाव गिद्धे विवआमिसभक्खी बालघायए बालमारए, तं नो खलु देवाणुप्पिया ! एयस्स केति राया वा रायपुत्ते वा रायमच्चे वा अवरज्झति एत्थढे अप्पणो सयाति कम्माइंअवरझंतित्तिकट्ठजेणामेव चारगसाला तेणामेव उवागच्छंति २ हडिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिसंझंकसप्पहारेय जाव निवाएमाणा २ विहरंति, तते णं से धन्ने सत्थवाहे मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इडीसक्कारसमुदएणं निहरणं करेंति २ बहूइं लोतियातिं मयगकिच्चाई करेति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्था। वृ. 'सहोढं'ति समोषं सगेवेचं ति सह ग्रैवेयकेण-ग्रीवाबन्धनेन यथा भवति तथा गृह्णन्ति ‘जीवग्गाहं गिण्हंति'त्तिजीवतीतिजीवस्तंजीवन्तं गृह्णन्ति अस्थिमुष्टिजानुकूपरेस्तेषुवा ये प्रहारास्तैः संभग्नं-मथितं मोटितं-जर्जरितं गात्रं-शरीरं यस्य स तथा तं कुर्वन्ति ‘अवउडगबंधणं'ति अवझोटनेन-अवमोटनेन कृकाटिकायाः बाह्योश्च पश्चाद्भागनयेन बन्धनं यस्य स तथातंकुर्वन्ति 'कसप्पहारेय'त्तिवर्धताडनानि छिव'त्तिश्लक्ष्णः कषः लता कम्बा बालघातकः' प्रहारदानेन 'बालमारकः' प्राणवियोजनेन। ‘रायमचे'त्ति राजामात्यः अवरज्झइत्तिअपराध्यतिअनर्थंकरोति नन्नत्थ'त्तिनत्वन्यत्रेत्यर्थः, वाचनान्तरे त्विदं नाधीयत एव, स्वकानि निरुपचरितानि नोपचारेणात्मनः सम्बन्धीनि मू. (५१) तते णं से धन्ने सत्यवाहे अन्नया कयाइंलहूसयंसि रायावराहसि संपलते जाए यावि होत्या, ततेणंते नगरगुत्तिया धन्नं सत्यवाहं गेहंति २ जेणेव चारगे तेणेव उवागच्छंति २ चारगंअनुपवेसंति २ विजएणंतक्करेणंसद्धिं एगयओ हडिबंधणं करेंति।ततेणंसा भद्दा भारिया कल्लं जाव जलंते विपुलं असणं ४ उवक्खडेति २ भोयणपिंडए करेति २ भोयणाइं पक्खिवति लंछियमुद्दियं करेइ २ एगंच सुरभिवारिपडिपुग्नं दगवारयं करेति २ पंथंय दासचेडं सद्दावेति २ एवं वदासी- गच्छ णं तुमं देवाणुप्पिया! इमं विपुलं असणं ४ गहाय चारगसालाए धन्नस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy