________________
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/२/४८ निश्चलो-गमनागमनादिवर्जितः निष्पन्दोहस्तद्यवयवचलनरहितः तूष्णीको-वचनरहितः 'क्षेपयन्'प्रेरयन्
मू. (४९) तते णं से पंथए दासचेडे तओ मुहुत्तंतरस्सजेणेव देवदिन्ने दारए ठविए तेणेव उवागच्छति २ देवदिन्नं दारगं तंसि ठाणंसि अपासणाणे रोयमाणे कंदमाणे विलवमाणे देवदिन्नहारगस्स सव्वतोसमंता मग्गणगवेसणं करेइ २ देवदिन्नस्स दारगस्स कत्थइ सुतिं वाखुतं वा पउत्तिं वा अलभमाणे जेणेव सए गिहे जेणेव धन्ने सत्यवाहे तेणेव उवागच्छति २ धन्नं सत्यवाह एवं वदासी
एवं खलु सामी! भद्दा सत्थवाही देवदिन्नं दारयंण्हायं जाव मम हत्थंसि दलयति तते णं अहं देवदिनं दारयंकडीए गिण्हामि २ जावमग्गणगवेसणं करेमितंन नजतिणं सामी! देवदिन्ने दारए केणइ हते वा अवहिए वा अवखित्ते वा पायवडिए धन्नस्स सत्थवाहस्स एतमट्ठ निवेदेति,
तते णं से धन्ने सत्यवाहे पंथयदासचेडयस्स एतमटुं सोचा णिसम्म तेण य महया पुत्तसोएणाभूभूते समाणे परसुणियत्तेव चंपगपायवे धसत्ति धरणीयलंसि सव्वंगेहिं सन्निवइए, तते णं से धन्ने सत्थवाहे ततो मुहत्तंतरस्स आसत्थे पच्छागयपाणे देवदिन्नस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेति देवदिन्नस्स दारगस्स कत्थइ सुइंवा खुइंवा पउत्तिं वा अलभमाणे जेणेवसएगिहे तेणेव उवागच्छइ २ महत्थं पाहुडंगेण्हति २ जेणेव नगरगुत्तियातेणेव उवागच्छति २ तं महत्थं पाहुडं उवणति उवणतित्ता एवं वयासी
एवं खलु देवाणुप्पिया !मम पुत्ते भद्दाए भारियाए अत्तए देवदिने नाम दारए इढे जाव उंबरपुप्फपिव दुल्लहे सवणयाए किमंग पुण पासणयाए ?, तते णं सा भद्दा देवदिन्नं हायं सव्वालंकारविभूसियं पंथगस्स हत्थे दलाति जाव पायवडिए तं मम निवेदेति, तं इच्छामि णं देवाणुप्पिया! देवदिन्नदारगस्स सव्वओ समंता मग्गणगवेसणं कयं ।
तए णं ते नगरगोत्तिया धन्नेणं सत्यवाहेणं एवं वुत्ता समाणा सनद्धबद्धवम्मियकवया उप्पीलियसरासणवटिया जाव गहियाउहपहरणा धन्नेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहूणि अतिगमणाणि य जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमंतिर जेणेव जिण्णुजाणे जेणेव भग्गकूवएतेणेव उवागच्छंति र देवदिन्नस्स दारगस्स सरीररगं निप्पाणं निच्चेटुं जीवविप्पजढं पासंति २ हा हा अहो अकजमितिकट्ठ देवदिन्नं दारगं भग्गकूवाओ उत्तरेति २ धन्नस्स सत्थवाहस्स हत्थेणंदलयंति।।
वृ. 'श्रुति' वार्तामात्रं 'क्षुतं' तस्येव सम्बन्धिनं शब्दं तचिह्न वा प्रवृत्ति व्यक्ततरवार्ता नीतोमित्रादिनास्वगृहे अपहृतश्चौरेणआक्षिप्तः-उपलोभितः परसुनियत्तेवत्तिपरशुना-कुठारेण निकृत्तः-छिन्नो यः स तथा तद्वत् 'नगरगोत्तिय'त्ति नगरस्य गुप्ति-रक्षां कुर्वन्तीति नगरगुप्तिकाः
आरक्षकाः ‘सन्नद्धबद्धवम्मियकवय'त्तिसन्नद्धाः-संहननीभिः कृतसन्नाहाःबद्धाः-कसाबन्धनेन वर्मिताश्च-अङ्गरक्षीकृताः शरीरारोपणेन कवचाः-कङ्कटा यैस्ते तथा ततःकम्र्धारयः,
अथवावर्मितशब्दःक्वचिन्नाधीयतएव, उप्पीलियसरासणपट्टिया उत्पीडिता-आक्रान्ता गुणेन शरासनं-धनुस्तल्लक्षणा पट्टिकायैस्तेतथा, अथवाउत्पीडिता-बद्धाशरासन-पट्टिका-बाहुपहको यैस्ते तथा, श्यते च धनुर्धराणां बाहौ चर्मपट्टबन्ध इति, इह स्थाने यावत्करणादिदं दृश्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org