SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-२ सुमधुरान्, एत्तो एगमविनपत्त'त्तिइतः पूर्वं एकमपि-डिम्भकविशेषणकलापादेकमपि विशेषणं नप्राप्ता, बहियानागरधराणिये त्यादिप्रतीतं, 'जण्णुपायवडिय'त्तिजानुभ्यांपादपतिता जानुपादपतिता जानुनी भुवि निन्यस्य प्रणतिं गतेत्यर्थः। है. 'जायंवे'त्यादि, यागं-पूजांदायं-पर्वदिवसादौ दानंभाग-लाभांशंअक्षयनिधिं-अव्ययं भाण्डागारं अक्षयनिधिं वा-मूलधनं येन जीर्णीभूतदेवकुलस्योद्धारः करिष्यते अक्षीणिकां वा प्रतीतां वर्द्धयामि-पूर्वकाले अल्पं सन्तं महान्तं करोमीति भावः ‘उववाइयंतिउपयाच्यते-मृग्यतेस्मयत्तत्उपयाचितं-ईप्सितंवस्तु उपयाचितुं प्रार्थयितुं 'उल्लपडसाडय'त्ति स्नानेनाट्टै पटशाटिके-उत्तरीयपरिधानवस्त्रे यस्याः सा तथा 'आलोए'त्ति दर्शने नागादिप्रतिमानां प्रणामं करोति, ततः प्रत्युन्नमति, लोमहस्तं-प्रमार्जनीकं 'परामृशति' गृह्णाति, ततस्तेन ताः प्रमार्जयति ‘अब्भुक्खेइ'त्ति अभिषिञ्चति वस्त्रारोषणादीनि प्रतीतानि । ____'चाउद्दसी'त्यादौ उद्दिहित्तिअमावस्या आवन्नसत्ते'तिआपन्नः-उत्पन्नःसत्त्वो-दजीवो गर्भे यस्याःसा तथा । मू. (४८) तते णं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए, देवदिन्नं दारयंकडीए गेण्हति २ बहूहिं डिंभएहि य डिंभगाहि य दारएहि य दारियाहि य कुमारियाहि य सद्धिं संपरिवुडे अभिरममाणे अभिरमति । तते णं सा भद्दा सत्यवाही अन्नया कयाई देवदिन्नं दारयंण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारभूसियं करेति पंथयस्स दासचेडयस्स हत्थयंसि दलयति, ततेणं से पंथए दासचेडए भद्दाए सत्थवाहीए हत्थाओ देवदिन्नं दारगंकडिए गिण्हति २ सयातो गिहाओ पडिनिक्खमति २ बहूहिं डिंभएहि य डिभिया हि य जाव कुमारियाहि य सद्धिं संपरिवुडे जेणेव रायमग्गे तेणेव उवागच्छइ २ देवदिन्नं दारगंएगते ठावेति २ बहूहि डिभएहि य जाव कुमारियाहि य सद्धिं संपरिबुडे पमत्ते यावि होत्था विहरति, इमंचणं विजए तक्करे रायगिहस्स नगरस्स बहूणि बाराणि य अवदाराणिय तहेव जाव आभोएमाणे मग्गेमाणे गवेसेमाणे जेणेव देवदिन्ने दारए तेणेव उवागच्छइ २ देवदिन्ने दारगं सव्वालंकारविभूसियं पासति पासित्ता देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववन्ने पंथयंदासचेडं पमत्तंपासति २ दिसालोयं करेति करेत्ता देवदिन्नं दारगंगेण्हति २ कक्खंसि अल्लियावेति २ उत्तरिजेणं पिहेइ २ सिग्धं तुरियं चवलं चेतियं रायगिहस्स नगरस्स अवदारेणं निग्गच्छति २ जेणेव जिण्णुज्जाणे जेणेव भग्गकूवए तेणेव उवागच्छति २ देवदिन्नं दारयंजीवियाओ ववरोवेति २ आभरणालंकारं गेण्हति २ देवदिन्नस्स दारगस्स सरीरगंनिप्पाणं निचेटुंजीवियविप्प- जढं भग्गकूवए पक्खिवति २ जेनेव मालुयाकच्छए तेणेव उवागच्छति २ मालुयकच्छयं अणुपविसति २ निच्चले निफदे तुसिणीए दिवसं खिवेमाणे चिट्ठति वृ. डिम्भदारककुमारकाणामल्पबहुबहुतरकालकृतो विशेषः मूर्छितो-मूढो गतविवेकचैतन्य इत्यर्थः ‘ग्रथितो' लोभततन्तुभिः संदर्भितः ‘गृद्ध' आकाङ्क्षवान् ‘अभ्युपपन्नः' अधिकं तदेकाग्रतां गत इति, शीघ्रादीनि एकार्थिकानि शीघ्रतातिशयख्यापनार्थानि निष्प्राणं-उच्छ्वासादिरहितं निश्चेष्टं-व्यापाररहितं 'जीवविप्पजढं'ति आत्मना विप्रमुक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy