SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ९२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/२/४६ विहरति, जिमिया जाव सुईभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसट्टमुद्दिठ्ठपुन्नमासिणीसु विपुलं असण ४ उवक्खडेति २ बहवे नागा य जाव वेसमणा य उवायमाणी जाव एवं चणं विहरति मू. (४७) ततेणंसा भद्दा सत्यवाही अन्नया कयाइ केणति कालंतरेणं आवनसत्ताजाया यावि होत्था तते णं तीसे भद्दाए सत्थ० दोसुमासेसु वीतिकंतेसु ततिए मासे वट्टमाणे इमेयारूवे दोहले पाउन्भूते-धन्नाओणंताओअम्मयाओजाव कयलक्खणाओणंताओअम्मयाओजाओ णं विउल असणं ४ सुबहुयं पुप्फवस्थगंधमल्लालंकारं गहाय मित्तनातिनियगसयणसंबंधिपरियणमहिलियाहि य सद्धिं संपरिवुडाओ रायगिह नगरं मज्झमझेणं निग्गच्छंति २ । -जेणेव पुकअखरिणी तेणेव उवागच्छंति २ पोक्खथरिणीं ओगाहिंति २ ण्हायाओ कयबलिकम्माओसव्वालंकारविभूसियाओविपुलं असणं ४ आसाएमाणीओजावपडिभुंजेमाणीओ दोहलं विणेति एवं संपेहेति २ कलं जाव जलंते जेणेव धन्ने सत्यवाहे तेणेव उवागच्छति २ धन्नं सत्यवाहं एवं वदासी ___ एवं खलु देवाणुप्पिया! मम तस्स गब्भस्स जाव विणेति तं इच्छामि णं देवाणुप्पिया! तुब्भेहिं अब्भणुन्नाता समाणी जाव विहरित्तए, अहासुहंदेवाणुप्पिया! मा पडिबंधं करेह, ततेणं साभदा सत्थवाही धन्नेणं सत्थवाहेणं अब्भणुनाया समाणी हट्टतुट्ठा जाव विपुलं असणं४ जाव ण्हाया जाव उल्लपडसाडगा जेणेव नागधरते जाव धूवं दहति २ पणामं करेति पणामं करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छतिर ततेणंतओमित्तनातिजावनगरमहिलाओभदंसत्थवाहिं सव्वलालंकारविभूसितंकरेति, ततेणंसा भद्दा सत्यवाही ताहि मित्तनातिनियगसयणसंबंधिपरिजणणगरमहिलियाहिं सद्धिं तं विपुलं असणं ४ जाव परिभुंजमाणी य दोहलं विणेति २ जामेव दिसिं पाउब्भूत्ता तामेव दिसिं पडिगया, तते णं सा भद्दा सत्थवाही संपुन्नडोहला जाव तं गब्भं सुहंसुहेणं परिवहति, तते णं सा भद्दा स० नवण्हंमासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं सुकुमालपाणिपादं जाव दारगं पयाया, तते णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २ तहेव जाव विपुलं असणं ४ उवक्खडावेंति २ तहेव मित्तनाति० भोयावेत्ताअयमेयारूवं गोनं गुणनिप्फनं नामधेनं करेंति जम्हाणं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाणा य उवाइयलद्धे णं तेहोउणंअम्हे इमेदारएदेवदिन्ननामेणं, ततेणंतस्सदा० अम्मापियरोनामधिकं करेंतिदेवदिनेत्ति, तते णं तस्स दा० अम्मापियरो जायं च दायं च भायंच अक्खयनिहिं च अनुवड्डेति। वृ.'कुटुंबजागरियंजागरमाणीए'त्ति कुटुम्बचिन्तायाजागरणं-निद्राक्षयः कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थत्वात् तया 'जाग्रत्या; विबुध्यमानया, अथवा कुटुम्बजागरिकां जाग्रत्याः 'पयायामि'त्तिप्रजनयामि'यासिंमन्ने' इत्यत्रतासांसुलब्धजन्मजीवितफलं अहं मन्ये वितर्कयामि यासांनिजककुक्षिसंभूतानीत्येवमक्षरघटना कार्या, निजकुक्षिसंभूतानि डिम्मरूपाणि इति गम्यते, स्तनदुग्धलुब्धकानि मधुरसमुल्लाषकानिमन्मनं-स्खलत्प्रजल्पितं येषांतानितथा स्तनमूलात्कक्षा देशभागमभिसरन्ति-संचरन्ति स्तनजं पिबन्ति, ततश्च कोमलकमलोपमाभ्यांहस्ताभ्यां गृहीत्वा उत्सङ्गेनिवेशितानिददति समुल्लापकान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy