SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, वर्ग:, अध्ययनं - २ ९१ सद्धि बहूणि वासाणि सद्दफरिसरसगंधरूवाणि माणुस्सागाईं कामभोगाई पञ्चणुभवमाणी विहरामि, नो चेव णं अहं दारगं वा दारिगं वा पयायामि, तंधन्नाओणंताओ अम्मयाओजाव सुलद्धे णं माणुस्सए जम्मजीवियफले तासिं अम्मयाणं जासिं मन्ने निगयकुच्छिसंभूयातिं थणदुद्धलुद्धयातिं महुरसमुल्लावगातिं मम्मणपयंपियातिं थणमूलकक्खदेसभागं अभिसरमाणातिं मुद्धयाइं थणयं पिवंति, ततो य कोमलकमलोवमेहिं 'हत्थेहिं गिण्हिऊणं उच्छंगे निवेसियाइं देति समुल्लावए पिए सुमहुरे पुणो २ मंजुलप्पभणिते, तं अहन्नं अधन्ना अपुवा अलक्खणा अकयपुत्रा एत्तो एगमवि न पत्ता, - तं सेयं मम कल्लं पाउप्पभायाए रयणीए जाव जलंते धन्नं सत्थवाहं आपुच्छित्ता धन्नेनं सत्वणं अन्नाया समाणी सुबहुं विपुलं असणपणाखातिमसातिमं उवक्खडावेत्ता सुबहु पुष्फवत्थगंधमल्लालंकारं गहाय बहूहिं मित्तनातिनिवगसयणसंबंधिपरिजणमहिलाहिं सद्धिं संपरिवुडा जाई इमाइं रायगिहस्स नगरस्स बहिया नागाणि य भूयाणि य जक्खाणि य इंदाणिय खंदाणि य रुद्दाणि य सेवाणि य वेसमणाणि य तत्थ णं बहूणणं नागपडिमाण य जाव वेसमणपडिमाण य महरिहं पुप्फच्चणियं करेत्ता जाणुपायपडियाए एवं वइत्तए जइ णं अहं देवाणुप्पिया ! दारगं वा दारिगं वा पयायामि तो णं अहं तुब्भं जाय च दायं च भायं च अक्खयनिहिं च अनुवड्ढेसित्ति कड्ड उवातियं उवाइत्तए, एवं संपेहेति २ कल्लं जाव जलंते जेणामेव धन्ने सत्थवाहे तेणामेव उवागच्छति उवागच्छित्ता एवं वदासी - एवं खलु अहं देवाणुप्पिया तुब्भेहिं सद्धिं बहूइं वासातिं जाव देति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभणिते तण्णं अहं अहन्ना अपुन्ना अकयलक्खणा एत्तो एगमवि न पत्ता, तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भन्नाता समाणी विपुलं असणं ४ जाव अणुवड्डेमि उवायइयं करेत्तए तते णं धन्ने सत्थवाहे भद्दं भारियं एवं वदासी-ममंपि य णं खलु देवाणु० ! एस चेव मनोरहे- कहं णं तुमं दारगं दारियं वा पयाएजसि ?, भद्दाए सत्यवाहीए एएयमट्ठमणुजाणति, तते णं सा भद्दा सत्थवाही धन्नेनं सत्थवाहेणं अब्भणुन्नाता समाणी हट्टतुट्ठ जाव हयहियया विपुलं असनपानखातिमसातिमं उवक्खडावेति २ त्ता सुबहुं पुप्फगंधवत्थमल्लालंकारं गेण्हति २ सयाओ गिहाओ निग्गच्छति २ रायगिहं नगरं मज्झंमज्झेणं निग्गच्छति २ त्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ पुक्खरिणीए तीरे सुबहु पुप्फजावमल्लालंकारं ठवेइ २ पुक्खरिणि ओगाहइ २ जलमज्जणं करेति जलकीडं करेति २ ण्हाया कयबलिकम्मा उल्लपडसाडिगा जाईं तत्थ उप्पलाई जाव सहरसपत्ताइं ताइं गिण्हइ २ पुक्खरिणीओ पच्चोरुहइ २ तं सुबहुं पुप्फगंधमल्लं गेण्हति २ जेणामेव नागघरए य जाव वेसमणधरए य तेणेव उवागच्छति २ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ ईसिं पच्चन्नमइ २ लोमहत्थगं परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जति उदगधाराए अब्भुक्खेति २ पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेइ २ महरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुन्नारुहणं च वन्नारुहणं च करेति २ जाव धूवं डहति २ जानुपायपडिया पंजलिउडा एवं वदासीजइ णं अहं दारगं वा दारिगं वा पयायामितो णं अहं जायं च जाव अणुवड्डेमित्ति कट्टु उवतियं करेति २ जेणेव पोक्खरिणी तेणेव उवागच्छति २ विपुलं असणं ४ आसाएमाणी जाव For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy