SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/२/५२ य परब्भवमाणे कालमासे कालं किच्चा नरएसु नेरइयत्ताए उववन्ने। सेणंतत्थ नेरइए जाते काले कालोभासे जाव वेयणं पञ्चणुभवमाणे विहरइ, सेणं ततो उव्वट्टित्ता अनादीयं अणवदग्गंदीहमद्धं चाउरंतसंसारकंतारंअणुपरियट्टिस्सति एवामेव जंबू! पव्वतिए समाणे विपुलमणिमुत्तियधनकणगरयणसारेणं लुब्मति सेविय एवं चेव। वृ. 'अलंकारियसहन्ति यस्यां नापितादिभिः शरीरसत्कारो विधीयते अलङ्कारिककर्मनखखण्डनादिदासा-गृहदासीपुत्राः प्रेष्या-येतथाविधप्रयोजनेषुनगरान्तरादिषुप्रेष्यन्तेभृतका-ये आबालत्वात्पोषिताः ‘भाइल्लग'त्तियेभागंलाभस्य लभन्तेते, क्षेमकुशलं-अनर्थानुभवानर्थप्रतिघातरूपं, कण्ठेचकण्ठेच गृहीत्वा कण्ठाकण्ठि, यद्यपिव्याकरणेयुद्धविषयएवैवंविधौऽव्ययीभाव इष्यतेतथापि योगविभागादिभिरेतस्य साधुशब्दता ईश्येति, अवयासिय'त्तिआलिङ्गयबाष्प्रमोक्षणं आनन्दाश्रुजल प्रमोचनं। 'नायएवे'त्यादि, नायकः-प्रभुयायदोवा-न्यायदर्शी ज्ञातको वास्वजनपुत्रक इतिरुपदर्शने वा विकल्पे 'घाडिय'त्तिसहचारी सहायः-साहाय्यकारी सुहृद्-मित्रं । 'बंधेहि यत्तिबन्धो रज्ज्वादिबन्धनं वधो' यष्ट्यादिताडनंकशप्रहारादयस्तुतद्विशेषाः ‘कालेकालोभासे'इत्यादि कालःकृष्णवर्णः काल एवावभासलते द्रष्टुटणां कालो वाऽवभासोदीप्तिर्यस्य स कालावभासः इह यावत्करणादिदं दृश्यं 'गम्भीरलोमहरिसे भीमे उत्तासणए परमकण्हे वण्णेणं, सेणंतत्थ निचं भीए निच्चं तत्थे निच्चं तसिएनिचंपरमसुहसम्बद्धनरगं'तितत्र गम्भीरोमहानोमहर्षो-भयसंभूतो रोमाञ्चो यस्य यतो वा सकाशात् स तथा, किमित्येवमित्याह-भीमो' भीष्मः, अत एवोत्रासकारित्वादुत्रासकः, एतदपि कुत इत्याह-परमकृष्णोवर्णेनेति, परां-प्रकृष्ट अशुभसंबद्धां-पापकर्मणोपनीता 'अनाइय'मित्यादि, अनादिकं अनवदग्गं'तिअनन्तं दीहमद्धति दीर्घाद्धं-दीर्घकालं दीर्घावं वा-दीर्घमार्गं चातुरंतं-चतुर्विभागं संसार एव कान्तारं- अरण्यं संसारकान्तारमिति । इतोऽधिकृत ज्ञातं ज्ञापनीये योजयन्नाह-एवमेव-विजयचौरवदेह ‘सारे णं'ति सारे णमित्यलङ्कारे करणे तृतीया वेयं, लुभ्यते-लोभी भवति, सेवि एवं चेव'त्ति सोऽपि प्रव्रजितो विजयदेव नरकादिकमुक्तरूपं प्राप्नोति। मू. (५३) तेणं कालेणं तेणं समएणं धम्मधोसा नाम थेरा भगवंतो जातिसंपन्ना २ जाव पुव्वाणुपुब्बिं चरमाणे जाव जेणेव रायगिहे नगरे जेणेव गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया धम्मो कहिओ, ततेणंतस्स धन्नस्स सत्थवाहस्स बहुजणस्सअंतिए एतमढे सोच्चानिसम्म इमेतारूवे अज्झत्थिते जाव समुपज्जित्था-एवं खलु भगवंतोजातिसंपन्ना इहमागया इह संपत्तातंइच्छामिणंथेरे भगवंते वंदामि नमसामिण्हातेजाव सुद्धप्पावेसातिमङ्गलाई वत्थाइंपवरपरिहिए पायविहारचारेणंजेणेव गुणसिले चेतिएजेणेव थेरा भगवंतो तेणेव उवागच्छति २ वंदति नमंसति। ततेणं थेरा धन्नस्स विचित्तं धम्ममातिखंति, तते णं से धन्ने सत्थवाहे धम्मं सोचा एवं वदासी-सदहामिणं भंते ! निग्गंथे पावयणे जाव पव्वतिए जाव बहूणि वासाणि सामन्नपरियागं पाउणित्ताभत्तंपच्चक्खातित्तामासियाएसंलेहणाए सर्द्धिभत्ताइंअणसणाएछेदेइ २ ताकालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववन्ने, तत्थ णं अत्यंगतियाणं देवाणं चत्तारि पलिओवमाई ठिती पन्नत्ता, तत्थ णं धन्नस्स देवस्स चत्तारि पलिओवमाइं ठिती पन्नत्ता, से गं धन्ने देवे ताओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy