SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं - २ ९९ देवलोयाओ आउक्खएणं ठितीक्खएणं भवक्खएणं अनंतरं चयं चइत्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतं करेहिति मू. (५४) जहा णं जंबू ! धन्नेणं सत्थवाहेणं नो धम्मेत्ति वा जाव विजयस्स तक्करस्स ततो विपुलाओ असन० ४ संविभागे कए नन्नत्थ सरीरसारक्खणट्ठाए, एवामेव जंबू ! जे णं अम्हं निग्गंथे वा २ जाव पव्वतिए समाणे ववगयण्हाणुम्मद्दणपुप्फगंधमल्लालंकारविभूसे इमस्स ओरालियसरीरस्स नो वन्नहेडं वा रूवहेउं वा विसयहेउं वा असणं ४ आहारमाहरेति, नन्नत्थ नाणदंसणचरित्ताणं वहणयाए, से गंइहलोए चैव बहूणं समणाणं समणीणं सावगाण य साविगाण य अच्चणिज्जे जाव पज्जुवासणिज्जे भवति, परलोएवि य णं नो बहूणि हत्थच्छेयणाणि य कन्नच्छेयणाणि य नासाछेयणाणि य एवं हिययउप्पायणाणि य वसणुप्पाडणाणि य उल्लंबणाणि य पाविहिति अनातीयं च णं अनवदग्गं दीहं जाव वीतिवतिस्सति जहा व से धन्ने सत्थवाहे । एवं खलु जंबू ! समणेणं जाव दोच्चस्स नायज्झयणस्स अयमट्टे पन्नत्तेत्तिबेमि ॥ वृ. 'जहा ण' मित्यादिनाऽपि ज्ञातमेव ज्ञानपनीये नियोजितं, 'नन्नत्थ सरीसारक्खणट्ठा 'त्ति न शरीरसंरक्षणार्थदन्यत्र तदर्थमेवेत्यर्थः 'जहा व से धन्ने' त्ति दृष्टान्तनिगमनं इह पुनर्विशेषयोजनामिमामभिदधति बहुश्रुताः - इह राजगृहनगरस्थानीयं मनुष्यक्षेत्रं धन्यसार्थवाहस्थानीयः साधुजीवः विजयचौरस्थानीयं शरीरं पुत्रस्थानीयो निरुपमनिरन्तरानन्दनिबन्धनत्वेन संयमो, भवति ह्यसत्प्रवृत्तिकशरीरात्संयमविधातः, आभरणस्थानीयाः शब्दादिविषयाः, तदर्थप्रवृत्तं हि शरीरं संयमविघाते प्रवर्तते, हडिबन्धस्थानीयं जीवशरीरयोरविभागेनावस्थानं राजस्थानीयः कर्मपरिणामः राजपुरुषस्थानीयाः कर्भेदाः लघुस्वकापराधस्थानीया मनुष्यायुष्कबन्धहेतवः, मूत्रादिमलपरिस्थानीयाः प्रत्युपेक्षणादयो व्यापाराः, यतो भक्तादिदानाभावे यथासौ विजयः प्रश्रवणादिव्युत्सर्जनाय न प्रवर्त्तितवान् एवं शरीरमपि निरशनं प्रत्युपेक्षणादिषु न प्रवर्तत्ते, पान्थकस्था नीयो मुग्धसाधुः, सार्थवाहीस्थानीय आचार्याः, ते हि विवक्षितसाधुं भक्तादिभिः शरीरमुपष्टम्भयन्त साध्वन्तरादुपश्रुत्योपालम्भयन्ति विवक्षितसाधुनैव निवेदिते वेदनावैयावृत्त्यादिके भोजनकारणे परितुष्यन्ति चेति, पठ्यते च"सिवसाहणेसु आहारविरहिओ जं न वट्टए देहो । तम्हा धन्नोव्व विजयं साहू तं तेण पोसेज्जा ।।" ‘एवं खल्वि’त्यादि निगमनं' इतिशब्दः समाप्तौ ब्रवीमीति पूर्ववदेवेति ॥ अधययनं - २ – समाप्तम् 119 11 मुनि दीपरत्न सागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्ग सूत्रे प्रथम श्रुतस्कन्धे द्वीतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परीसमाप्ता । अध्ययनं - ३ - अण्डकः वृ. अथ तृतीयमण्डकाख्यमध्ययनं, तस्य च पूर्वेण सहायं सम्बन्धः - अनन्तराध्ययने साभिष्वङ्गस्य निरभिष्वङ्गस्य च दोषगुणानभिदधता चारित्रशुद्धिर्विधेयतयोपदिष्टा, इह तु शङ्कितस्य निःशङ्कस्य च तानभिदधता संयमशुद्धरेव हेतुभूता सम्यक्त्वशुद्धिर्विधेयतयोपदिश्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy