________________
१००
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/३/५४
इत्येवंसंबन्धस्यास्येदमुपक्षेपसूत्रं -
मू. (५५) जति णं भंते! समणेणं भगवया महावीरेणं दोच्चस्स अज्झयणस्स नायाधम्मकहाणं अयमठ्ठे पन्नत्ते तइअस्स अज्झयणस्स केअट्ठे प० ?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी होत्था वन्नओ, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभाए नामं उज्जाणे होत्था सव्वोउय० सुरम्मे नंदनवने इव सुहसुरभिसीयलच्छायाए समनुबद्धे,
तस्स णं सुभूमिभागस्स उज्जाणस्स उत्तरओ एगदेसंमि मालुयाकच्छए वन्नओ, तत्थ णं एगा वरमऊरी दो पुढे परियागते पिडुंडीपंडुरे निव्वणे निरुवहए भिन्नमुट्ठिप्पमाणे मऊरी अंडए पसवति २ सतेणं पक्खवाएणं सारक्खमाणी संगोवमाणी संविट्टेमाणी विहरति,
तत्थ णं चंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति तं० - जिणदत्तपुत्ते य सागरदत्तपुत्ते य, सहजायया सहवड्डियया सहपंसुकीलियया सहदारदरिसी अन्नमन्नमणुरत्तया अन्नमन्नमणुव्वयया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियतिच्छियकारया अन्नमन्नेसु गिहेसु किञ्चाई करणिजाई पच्चणुभवमाणा विहरन्ति ।
वृ. 'जइण' मित्यादि ' एवं खल्वि' त्यादि, प्रकृताध्ययनसूत्रं च समस्तं कण्ठ्यं नवरं 'सव्वोउए' त्ति सर्वे ऋतवो - वसन्तादयः तत्संपाद्यकुसुमादिभावानां वनस्पतीनां समुद्भवात् यत्र तत्तथा, क्वचित् 'सव्वोउय'त्ति दृश्यते, तेन च 'सव्वोउयपुष्पफलसमिद्धे इत्येत्सूचित्तं, अत एव सुरम्यं नन्दनवनं – मेरोर्द्वितीयवनं तद्वत् शुभा सुखा वा सुरभिः शीतला च या छाया तया समनुबद्धंव्याप्तं 'दो पुट्टे' इत्यादि, द्वे - द्विसंख्ये पुष्टे - उपचिते पर्यायेण - प्रसवकालक्र मेणागते पर्यायागते प्राकृतत्वेन यकारलोपात् परियागएत्ति भणितं, पिष्टस्य - शालिलोट्टस्य - उण्डी - पिण्डी पिष्टोण्डी तद्वत् पाण्डुरे ये ते तथा, निर्व्रणे- व्रणकै रहिते निरुपहते- वातादिभिरनुपहते भिन्ना - मध्यशुषिरा या मुष्टिः सा प्रामाणं ययोः ते भिन्नमुष्टिप्रमाणे मयूर्या अण्डके मयूराण्डके न कुर्कुट्या अण्डके प्रसूते - जनयति, संरक्षयन्ती - पालयन्ती सङ्गोपायन्ती - स्थगयन्ती संवेष्टयन्ती - पोषयन्ती, सहजातौ जन्मदिनस्यौवकत्वात् सहवृद्धी - समेतयोर्वृद्धिमुपगतत्वात् ।
- सहपांशुक्रीडितकौ समानबालभावत्वात् सहदारदर्शिनौ समानयौवनारम्भत्वात् सदैव - एकावसर एव जातकाम-विकारतया दारान्-स्वकीये २ भार्ये तथाविधदृष्टिभिर्दष्टवन्तौ अथवा सह-सहितौ सन्तौ अन्योऽन्य- गृहयौद्वरि पश्यतः तत्प्रवेशनेनेत्येवंशीलौ यौ तौ तथा, एतच्चानन्तरोक्तं स्वरूपमन्योऽन्यानुरागे सति भवतीत्याह - अन्योऽन्यनुरक्तौ - स्नेहवन्तौ अत एवान्योऽन्यमनुव्रजत इत्यन्तयोऽन्यानुव्रजौ, एवं छन्दोऽनुवर्त्तकौ - अभिप्रायानुवर्त्तिनी एवं हृदयेप्सितकारकौ 'किच्चाइं करणीयाई' ति कर्त्तव्यानि यानि प्रयोजनानीत्यर्थः अथवा कृत्यानि - नैत्यकानि करणीयानि - कादाचित्कानि 'प्रत्यनुभवन्तौ ' विदधानौ ।
मू. (५६) तते णं तेसिं सत्थवाहदारगाणं अन्नया कयाई एगतओ सहियाणं समुवागयागं सन्निसन्नाणं सन्निविद्वाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था - जन्नं देवाणुप्पिया ! अम्हं सुहं वा दुक्खं वा पव्वज्जा वा विदेसगमणं वा समुप्पज्जति तन्नं अम्हेहिं एगयओ समेच्चा नित्थरियव्वंतिकड्ड अन्नमन्नमेयारूवं संगारं पडिसुर्णेति २ सकम्मसंपउत्ता जाया यावि होत्था ।
वृ. 'एगउ'त्ति क्वचिदेकस्मिन् देशे सहितयोः - मिलितयोः समुपागतयोरेकतरस्य गृहे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org