SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १०१ श्रुतस्कन्धः-१, वर्गः:, अध्ययन-३ सन्निपषण्णयोः-उपविष्टयोः संनिविष्टयोः संहततया स्थिरसुखासनतया च व्यवस्थितयोमिथः कथा-परस्परकथा तस्यां समुल्लापो-जल्पो यः स तथा समुदपद्यत, ‘समेच्च'त्ति समेत्य पाठान्तरे 'संहिच्च'त्ति संहत्य सह संभूय ‘संगारं'ति सङ्केतं पडिसुणेति'त्ति अभ्युपगच्छतः। मू. (५७) तत्थ णं चंपाए नयरीए देवदत्ता नामंगणिया परिवसइ अड्डा जाव भत्तपाणा चउसट्टिकलापंडिया चउसद्विगणियागुणोववेया अउणत्तीसं विसेसे रममाणी एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला नवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारुवेसा संगयगयहसिय० ऊसियझयासहस्सलंभाविदिन्नछत्तचामर-बालवियणिया कन्नीरहप्पयाया यावि होत्था बहूणं गणियासहस्साणं आहेवचं जाव विहरति, ततेणंतेसिं सत्यवाहदारगाणंअन्नया कदाइपुव्वावरण्हकालसमयंसि जिमियभुतुत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुतिभूयाणं सुहासणवरगयाणं इमेयारूवं मिहोकहासमुल्लावे समुप्पज्जित्था, तं सेयं खलु अम्हं देवाणुप्पिया ! कल्लं जाव जलंते विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं ४ धूवपुष्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागसस उज्जाणस्स उज्जाणसिरिंपच्चणुभवमाणाणं विहरित्तएत्तिकट्ठअन्नमनस्स एयम पडिसुणेति २ कल्लंपाउब्भूए कोडुंबियपुरिसे सद्दावेति २ एवं वदासी गच्छह णं देवाणुप्पिया! विपुलं असणं ४ उवक्खडेह २ तं विपुलं असणं ४ धूवपुप्फ गहायजेणेव सुभूभिभागे उज्जाणेजेणेव नंदापुक्खरिणी तेणामेवउवागच्छह २ नंदापुक्खरिणीतो अदूरसामंते थूणामंडवं आहणह २ आसितसम्मञ्जितोवलित्तं सुगंध जाव कलियं करेह २ अम्हे पडिवालेमाणा २ चिट्ठह जाव चिट्ठति, . तएणंसत्यवाहदारगादोच्चंपिकोडुंबियपुरिसेसद्दावेतिर एवंवदासी-खिप्पामेवलहुकरणजुत्तजोतियं समखुरवालिहाणं समलिहियतिक्खग्गसिंगएहिं रययामयघंटसुत्तरञ्जपवरकंचणखचियणत्थपग्गहोवग्गहितेहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिनाणामणिरयणकंचणघंटियाजालपरिक्खित्तं पवरलक्खणोववेयं जुत्तमेव पवहणं उवणेह, तेऽवि तहेव उवणेति, तते णं से सत्यवाहदारगा व्हाया जाव सरीरा पवहणं दुरूहति २ जेणेव देवदत्ताए गणियाए गिहं तेणेव उवागच्छंत २ त्ता पवहणातो पच्चोरुहति २ देवदत्ताए गणियाए गिहं अणुपविसेंति, ततेणंसा देवदत्ता गणिया सत्थवाहदारए एजमाणे पासति २ हट्ट २ आसणाओअब्भुढेति २ सत्तट्ठ पदाति अणुगच्छति २ ते सत्थवाहदारए एवं वदासी-संदिसंतु णंदेवाणुप्पिया! किमिहागमणप्पतोयणं?, ततेणंते सत्यवाहदारगा देवदत्तंगणियंएवंवदासीइच्छामो णं देवाणुप्पिए ! तुम्हेहिं सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरिं पञ्चणुब्भवमाणा विहरित्तए, तते णं सा देवदत्ता तेसिंसत्थवाहदारगाणं एतमट्ठ पडिसुणेति २ ण्हाया कयकिच्चा किं ते पवर जाव सिरिसंमाणवेसाजेणेव सत्यवाहदारगा तेणेव समागया, तते णं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहति २ चंपाए नयरीए मझमज्झेणंजेणेव सुभूमिभागे उजाणे जेणेव नंदापुक्खरिणी तेणेव उवागच्छंति २ पवहणातो पच्चोरुहंति २ नंदापोक्खरिणीं ओगाहिंति २ जलमजणं करेंतिजलकीडं करेंति बहाया देवदत्ताए ___www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy