SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/३/५७ सद्धिं पच्चुत्तरंतिजेणेव थूणामंडवे तेणेव उवागच्छंतिर थूणामंडवं अणुपविसंति २ सव्वालंकारविभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं४ धूवपुष्फगंधवत्थं आसाएमाणा वीसाएमाणा परि जेमाणा एवं चणं विहरंति, जिमियभुत्तुत्तरागयावियणंसमाणा देवदत्ताए सद्धिं विपुलातिं माणुस्सगाई कामभोगाइं जमाणा विहरति । वृ. 'चउसट्ठी' त्यादि, चतुःषष्टिकलाःगीतनृत्यादिकाः स्त्रीजनोचितावात्स्यायनप्रसिद्धाः चतुःषष्टिगणिकागुणाः आलिङ्गनादिकानामष्टानां क्रियाविशेषाणां प्रत्येकमष्टभेदत्वात्, एतेऽपि वात्स्यायनप्रसिद्धाः, एवं विशेषादयोऽपि, 'नवंगसुत्तपडिबोहिय'त्तिप्राग्वत् नवयौवनेति भावः 'संगयगयहसिय'इत्येनेनेदं सूचितं 'संगयगयहसियभणियविहियविलाससललियसंलावनिउणजुत्तोवयारकुसला' व्याख्या त्वस्य पूर्ववत्, वाचनान्तरेत्विदमधिकं सुंदरथणजघणवयणचरणनयणलावण्णरूवजोव्वणविलासकलिया' उच्छ्रितध्वजा सहै ट्यां लाभो यस्याः सा तथा, वितीर्णानि राज्ञा छत्रचामराणि वालवीजनिका च-चामरविशेषो यस्याः सा तथा, कर्णीरथः-प्रवहणविशेषस्तेनप्रयातं-गमनंयस्याःसा तथा, कीरथो हि ऋद्धिमतां केषांचिदेव भवतीति सोऽपितस्याअस्तीत्यतिशयप्रतिपादनार्थोऽपिशब्दइति, स्थूणाप्रधानोवस्त्राच्छादितो मण्डपःस्थूणामण्डपः 'आहणह'त्ति निवेशयतेतिभावः, 'लघुकरणे'यादि, लघुकरणंगमनादिका शीघ्रक्रिया दक्षत्वमित्यर्थः तेन युक्ता ये पुरुषास्तैोजितं यत्रयूपादिभिः सम्बन्धितं यत्तत्तथा प्रवहणमितिसम्बन्धः, पाठान्तरेण लद्धकरणजुत्तएहि तितत्रलघुकरणेन-दक्षत्वेन युक्तौयौजितौ यौ तौ तथा ताभ्यां, ककार इह स्वार्थिकः, गोयुवभ्यां युक्तमेव प्रवहणमुपनयतेति सम्बन्धः, समखुरवालधानौ-समानशफपुच्छौ समे-तुल्ये लिखिते-शस्त्रेणापनीतबाह्यत्वक्के तीक्ष्णे शृङ्गे ययोस्तौ तथा, ततः कर्मधारयः, ताभ्यां, वाचनान्तरे जंबूणयमयकलावजुत्तपइविसिट्ठएहिं जम्बूनदमयी-सुवर्णमयौ कलॉपौ-कण्ठाभरणविशेषौ योस्त्रे च-यूपेन सह कण्ठसंयमनरज्जूप्रतिविशिष्टे ययोस्तौ च तथा ताभ्यां, रजतमयौरूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके-कासिकसूत्रदवरकमय्यौ वरकनकखचिते ये नस्ते-नासिकान्यस्तरज्जुकेतयोः प्रग्रहेण-रश्मिनाअवगृहीतकौ-बद्धौयौतथाततःकर्मधारयोऽतः ताभ्यां, नीलोत्पलकृतापीडाभ्यांआपीडः-शेखरः,प्रवरगोयुवभ्यां, नानामणिरत्नकाञ्चनघण्टिकाजालेन परिक्षिप्तं प्रवरलक्षणोपेतं, वाचनान्तरेऽधिकमिदं सुजातजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मियंति तत्र सुजातं-सुजातदारुमयं युगं-यूपः युक्तं-संगतं ऋजुकं-सरलं प्रशस्तं-शुभं सुविरचितं-सुघटितंनिर्मितं-निवेशितंयत्रतत्तथा, युक्तमेव-सम्बद्धमेवप्रवहणं-यानंपरिदक्षगन्त्रीत्यर्थः 'किन्तेजाव सिरी'त्यादि व्याख्यातं धारिणीवर्णके। मू. (५८) ततेणं ते सत्यवाहदारगा पुव्वावरण्हकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति २ हत्थसंगेल्लीए सुभूमिभागे बहुसु आलिधरएसु य कयलीधरेसु यलयाधरएसुयअच्छणधरएसुयपेच्छणधरएसुयपसाहणधरएसुयमोहणधरएसुयसालधरएसु य जालधरएसुय कुसुमधरएसुय उज्जाणसिरिं पञ्चणुभवमाणा विहरति । वृ. 'हत्थसंगेल्लीए'त्तिअन्योऽन्यं हस्तावलम्बनेन, आलिघरसुयकयलिघरएसुय' आलीकदल्यौ वनस्पतिविशेषौ, लताघरऐसुय'लताः-अशोकादिलता ‘अच्छणघरएसुय' अच्छणंति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy