SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययन-३ १०३ आसनं, पेच्छणघरएसुय' प्रेक्षणं-प्रेक्षणकं, 'पसाहणधरएसुय प्रसाधनं-मण्डनं, 'मोहनघरएसु यमोहनं-निधुवनं, 'सालघरएसुय'सालाः शाखाः अथवा शाला-वृक्षविशेषाः, 'जालघरएसु य' जालगृहं-जालकान्वितं, 'कुसुमधरएसु य' कुसुमप्रायवनस्पतिगृहेष्वित्यर्थः, क्वचित्कदलीगृहादिपदानि यावच्छब्देन सूच्यन्त इति । मू. (५९) ततेणं ते सत्थवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए, ततेणंसा वणमऊरी ते सत्यवाहदारएएजमाणे पासतिर भीया तत्था० महया २ सद्देणं केकारवं विणिम्मुयमाणी २ मालुयाकच्छाओपडिनिक्खमति २ एगंसिरुक्खमालयंसिठिच्चाते सत्थवाहदारए मालुयाकच्छयं च अणिमिसाए दिट्ठीए पेहमाणी २ चिट्ठति। ततेणं ते सत्यवाहदारगाअन्नमन्नं सद्दावेंति २ एवं वदासी-जहाणं देवाणुप्पिया! एसा वणमऊरी अम्हे एज्जमाणा पासित्ता भीता तत्था तसिया उब्विग्गा पलाया महता २ सद्देणं जाव अम्हे मालुयाकच्छयं च पेच्छमाणी २ चिट्ठति तं भवियव्वमेत्थ कारणेणंतिकट्ठ मालुयाकच्छंयं अंतो अनुपविसंति २ तत्थणं दो पुढे परियागये जाव पासित्ता अन्नमन्नं सद्दावेंति २ एवं वदासी सेयं खलु देवाणुप्पिया! अम्हे इमे वणमऊरीअंडएसाणंजाइमंताणंकुक्कुडियाणं अंडएसु अपक्खिवावेत्तए, तते णं ताओ जातिमन्ताओ कुक्कुडियाओ ताए अंडए सए य अंडए सएणं पक्खवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति, तते णं अम्हं एत्थं दो कीलावणगा मऊरपोयगा भविस्संतित्तिक? अन्नमन्नस्स एतमटुं पडिसुणेति २ सए सए दासचेडे सद्दावेंति २ एवं वदासी-गच्छह णं तुब्भे देवाणुणुप्पिया! इमे अंडए गहाय सगाणं जाइमंताणं कुक्कुडीणं अंडएसु पक्खिवह जाव तेवि पक्खिवेति, ततेणं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उज्जाणसिरिं पञ्चणुभवमाणा विहरित्तातमेवजाणंदुरूढा समाणाजेणेव चंपानयरीएजेणेवदेवदत्ताएगणियाए गिहे तेणेव उवागच्छंतर देवदत्ताएगिह अणुपविसंति २ देवदत्ताए गणियाए विपुलंजीवियारिहं पीइदाणंदलयंति २ सक्कारेंति २ सम्माणतिर देवदत्ताएगिहातो पडिनिक्खमंति२ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ सकम्मसंपउत्ता जाया यावि होत्था। ___ मू. (६०) तते णं जे से सागरदत्तपुत्ते सत्यवाहदारए से णं कल्लं जाव जलंते जेणेव से वणमऊरीअंडए तेणेव उवागच्छति २ तंसि मऊरीअंडयंसि संकिते कंखिते वितिगिच्छासमावन्ने भेयसमावन्ने कलुससमावन्ने किन्नममंएत्थ किलावणमऊरीपोयएभविस्सति उदाहुणो भविस्सइत्तिकटुतं मउरीअंडयं अभिक्खणं २ उव्वत्तेति परियत्तेतिं आसारेति संसारेति चालेति फंदेइ घटेति खोभेति अभिक्खणं२ कन्नमूलंसिटिट्टियावेति, ततेणंसेमऊरीअंडएअभिक्खणं२ उव्वत्तिज्जमाणे जाव टिट्टियावेजमाणे पोच्चडे जाते यावि होत्था, ततेणं से सागरदत्तपुत्ते सत्तवाहदारए अन्नया कयाइंजेणेव से मऊरअंडए तेणेव उवागच्छति २ तंमऊरीअंडयं पोच्चडमेव पासति २ अहोणं मम एस कीलावणए मऊरीपोयए न जाएत्तिकट्ठ ओहतमण जाव झियायति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए पव्वतिए समाणे पंचमहब्बएसुजावछब्बीवनिकाएसुनिगंथे पावयणे संकितेजाव कलुससमावन्ने से णं इह भवे चेव बहूणं समणाणं बहूणं समणीणं सावगाणं साविगाणं हीलणिज्जे निंदणिज्जे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy